________________
प्रमादिनः । क्रूरा छलैहविधैर्वाधन्ते मानवान् पशून् ॥१०॥ मत्स्यादयो जलचराग्छलात् स्वापत्यभक्षकाः । बध्यन्ते धीवरैस्तेऽपि माययाऽऽनायपाणिभिः ॥ ११॥ नानोपायैर्मृगयुभिर्वश्चनप्रवणर्जडाः। निबध्यन्ते विनाश्यन्ते प्राणिनः स्थलचारिणः । १२ ॥ नभश्चरा भूरिभेदा वगका लावकादयः । बध्यन्ते माययाऽत्युग्रैः स्वल्पकग्रासगृध्नुभिः ॥ १३ ॥ तदेवं सर्वलोकेऽपि परवश्चकतापराः । स्वस्य धर्म सद्गतिं च नाशयन्तः स्ववञ्चकाः ॥ १४ ॥ तथा,
तिर्यगजातेः परं बीजमपवर्गपुरार्गला। विश्वासद्रुमदावाग्निर्माया हेया मनीषिभिः ॥१५ ।। मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशयमनुत्खाय स्त्रीत्वं प्राप जगत्पतिः ॥ १६ ॥ १६ ॥
इदानीं मायाजयाय तत्प्रतिपक्षभूतमार्जवमुपदिशन्नाहतदार्जवमहौषध्या जगदानन्दहेतुना । जयेज्जगद्रोहकरी मायां विषधरीमिव ॥ १७ ॥
यतो माया एवंविधा तत तस्माद मायां विषधरीमिव जयेत् । मायाविषधर्योः साधर्म्यमाह-जगद्रोहकरी जगतो जङ्गमलोकस्य द्रोहोऽपकारस्तं करोतीत्येवंशीला जगद्रोहकरी ताम् । केन जयेत? आर्जवमहौषध्या आर्जवमकौटिल्यं तदेव महानुभावा ओषधिर्महौषधिस्तया । उभयोः साधर्म्यमाह-जगदानन्दहेतुना जगतो जंगमलोकस्य यथायथं य आनन्दः कायारोग्यप्रभवः प्रीतिविशेषो वञ्चकत्वपरिहारेण कषायजयाद् मोक्षरूपश्च तस्य हेतुना कारणेन । अत्रान्तरश्लोकाः
आर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः । आचारविस्तरः शेषो बाह्या अपि यचिरे ॥ १ ॥ सर्व जिलं
For Personel Private Use Only
+T
www.sainelibrary.org