________________
योगशास्त्रम्
चतुर्थः प्रकाशः।
||२८४H
.. परवञ्चनार्थ प्रयुक्ताया मायायाः परमार्थतः स्ववञ्चनमेव फलमित्याहकौटिल्यपटवः पापा मायया बकवृत्तयः । भुवनं वश्चयमाना वञ्चयन्ते स्वमेव हि ॥२१६॥ ___मायया तृतीयकषायेण भुवनं जगद् वञ्चयमानाः प्रतारयन्तः स्वमेवात्मानमेव वश्चयन्ते । के ? पापाः पापकर्मकारिणः । पापकर्मनिवार्थमेव बकवृत्तयः, यथा बको मत्स्यादिवश्चनार्थं मन्दं मन्दं विचेष्टते तथा तेऽपि जगद्वश्चनार्थ तथा चेष्टन्ते यथा बकसदृशा भवन्ति । ननु मायया जगदश्चनम् , तस्याश्च निसवः, इति कुत इयन्तं भारं ते वोढुं समर्थाः ? इत्याह-कौटिल्यपटवः कौटिल्यपाटवरहितो हि न कदाचित् परं वश्चयते, न वा कदाचिद् निद्भुत इति, कौटिल्यपाटवे तु द्वयं भवति परवञ्चनं वश्वनाच्छादनं चेति । अत्रान्तरश्लोकाः.. कूटपाड्गुण्ययोगेन च्छलाद् विश्वस्तपातनात् । अर्थलोभाच्च राजानो वश्चयन्तेऽखिलं जनम् ॥ १ ॥ तिलकैमुद्रया मन्त्रैः क्षामतादर्शनेन च। अन्तःशून्या बहिःसारा वश्चयन्ते द्विजा जनम् ॥२॥ कूटाः कूटतुलामानाशुक्रिया
कारियोगतः । वश्चयन्ते जनं मुग्धं मायाभाजो वणिगजनाः॥३॥ जटामौण्ड्यशिखाभरमावल्कनाग्न्यादिधारणैः । *मुग्धं श्राद्धं गर्धयन्ते पाखण्डा हृदि नास्तिकाः ॥४॥ अरक्ताभिर्भावहावलीलागतिविलोकनैः । कामिनो रञ्ज
यन्तीभिर्वेश्याभिर्वञ्च्यते जगत् ।। ५ ॥ प्रतार्य कूटैः शपथैः कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते दुरोदरपरायणैः ॥ ६ ॥ दम्पती पितरः पुत्राः सोदर्याः सुहृदो निजाः। ईशा भृत्यास्तथान्येऽपि माययाऽन्योन्यवश्चकाः ॥७॥ अर्थलुब्धा गतघृणा बन्दकारा मलिम्लुचाः । अहर्निशं जागरूका छलयन्ति प्रमादिनम् ॥ ८॥ कारवश्चान्त्यजाश्चैव स्वकर्मफलजीविनः । माययाऽलीक रापथैः कुर्वते साधुवचनम् ।। ६ ।। व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः
॥२८॥
For Personal & Private Use Only
H
ww janeitrary.org