________________
योगशास्त्रम्
॥२८॥
विचारयन् । को वा सकर्णःस्वप्नेऽपि कुर्याद् रूप मदं किल ॥ १२॥ नाभेयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च । चतुर्थः है को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ॥ १३ ॥ येनैव तपसा त्रुट्येत् तरसा कर्मसंचयः। तेनैव मददिग्धेन
नप्रकाशः। वर्धते कर्मसंचयः ।। १४ ॥ स्वबुद्ध्या रचितान्यन्यैः शास्त्राण्याघ्राय लीलया। सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गानि खादति ।। १५॥ श्रीमद्गणधरेन्द्राणां श्रुत्वा निर्माणधारणे । कः श्रयेत श्रुतमदं सकर्णहृदयो जनः ॥१६॥
केचित्तु ऐश्वर्यतपसोः स्थाने वाल्लभ्यबुद्धिमदौ पठन्ति, उपदिशन्ति च,द्रमकैरिव च दुष्कर्मकमुपकारनिमित्तकं पर जनस्य । कृत्वा यद् वाल्लभ्यकमवाप्यते को मदस्तेन ॥ १ ॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तद्वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥ २॥ तथाग्रहणोद्धाहणनवकृतिविचारणार्थावधारणायेषु । बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥ ३ ॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरमनन्तम् । श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति ? ॥४॥१३॥
मानस्य स्वरूपं भेदांश्च प्रतिपाद्य, इदानीं समानप्रतिपचभूतं मार्दवं मानजयोपायमुपदिशति,उत्सर्पयन् दोषशाखा गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मादवसरित्प्लवैः ॥१४॥
मान एव दुर्दुम उन्नतिविशेषधारित्वेन । मानदुमयोः साधर्म्यमाह-उत्सर्पयन्नूचं नयन्' दोषा एव प्रसरणशीलत्वेन शाखा दोषशाखास्ताः, गुणा एव मूलानि गुणमूलानि तान्यधो नयन न्यकुर्वन् । कैरुन्मूलनीयः ? मार्दवसरित्सवैर्दिवमेव सततवाहितया सरित् तस्याः सवैः प्रसरैः। मदद्रुमो हि यथा यथा वर्धते तथा तथा ॥२८३
Education inte
wwww.jainelibrary.org
For Personal & Private Use Only