SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् प्रथमः प्रकाशः। कमुद्यानं व्योमेवाचन्द्रमैक्षत ॥ ८॥ मनोरथो विलीनो मे हृदि बीजमिवोपरे । हा धिक् प्रमद्वरोऽस्मीति बह्वास्मानं निनिन्द सः॥१॥ यत्रास्थातां प्रभोः पादौ रत्नस्तत्राभिर्व्यधात । धर्मचक्रं सहस्रारं सहस्रांशुमिवा- IT परम् ।। ८२ ॥ विवधाभिग्रहः स्वामी म्लेच्छदेशेष्वधर्मसु । विजहार यथार्येषु समभावा हि योगिनः ।। ८३ ॥ तदा प्रभृत्यनार्याणामपि पापैककर्मणाम् । धर्मास्तिक्यधिया जज्ञे दृढानुष्ठानचेष्टितम् ।।८४ ॥ एवं विहरमाणस्तु सहस्र शरदां गते । पुरं पुरिमतालाख्यमाजगाम जगद्गुरुः ॥ ८५ ।। तत्पूर्वोत्तरदिग्भागे कानने शकटानने । वटस्याधोऽष्टमभक्तेनास्थात्प्रतिमया प्रभुः ॥८॥ आरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । शुक्रध्यानान्तरं शुद्धमध्यासीच जगत्पतिः ।। ८७ ॥ ततश्च घातिकर्माणि व्यलीयन्त घना इव । स्वामिनः केवलज्ञानरविराविबभूव च ॥ ८८ ।। विमानान्यतिसम्मदोद् घट्टयन्तः परस्परम् । एयुरिन्द्राश्चतुःषष्टिः समं देवगणैस्तदा ॥ ८६ ॥ त्रैलोक्यभर्तुः समवसरणस्थानभूतलम् । अमृजन्वायुकुमाराः स्वयं मार्जितमानिनः ॥६॥ गन्धाम्बुवृष्टिभिर्मेधकुमाराः। सिषिचुः चितिम् । सुगन्धिबाष्पैः सोत्क्षिप्तधृपावैष्यतः प्रभोः ॥ ११॥ पुष्पोपहारमृतवो जानुदघ्नं व्यधुर्भुवि । अप्येषत्पूज्यसंसर्गः पूजायै खलु जायते ॥ १२॥ स्निग्धधमशिखास्तोमवासितव्योममण्डलाः । चक्रुधूपघटीस्तत्र तत्र वह्निकुमारकाः॥६३ ॥ इन्द्रचापशतालीढमिव नानामणित्विषा । ततः समवसरणं चके शक्रादिभिः सुरैः ॥६४ ॥ रजतस्वर्णमाणिक्यवप्रास्तत्र त्रयो बभुः। भुवनाधिपतिज्योतिर्वैमानिकसुरैः कृताः ।। ६५ । असौ | स्वर्गमसौ मोक्षं गच्छत्यध्वेति देहिनाम् । शंसन्त्य इव वल्गन्त्यः पताकास्तेषु रेजिरे ।।१६।। विद्याधर्यो रत्नमय्यो वनोपरि चकाशिरे । कृतप्रवेशनिष्काशा विमानाशङ्कया सुरैः ॥१७॥ माणिक्यकपिशीर्षाणि मुग्धामरवधूजनैः। ॥२०॥ in Education Internationel For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy