________________
योगशास्त्रम्
प्रथमः प्रकाशः।
कमुद्यानं व्योमेवाचन्द्रमैक्षत ॥ ८॥ मनोरथो विलीनो मे हृदि बीजमिवोपरे । हा धिक् प्रमद्वरोऽस्मीति बह्वास्मानं निनिन्द सः॥१॥ यत्रास्थातां प्रभोः पादौ रत्नस्तत्राभिर्व्यधात । धर्मचक्रं सहस्रारं सहस्रांशुमिवा- IT परम् ।। ८२ ॥ विवधाभिग्रहः स्वामी म्लेच्छदेशेष्वधर्मसु । विजहार यथार्येषु समभावा हि योगिनः ।। ८३ ॥ तदा प्रभृत्यनार्याणामपि पापैककर्मणाम् । धर्मास्तिक्यधिया जज्ञे दृढानुष्ठानचेष्टितम् ।।८४ ॥ एवं विहरमाणस्तु सहस्र शरदां गते । पुरं पुरिमतालाख्यमाजगाम जगद्गुरुः ॥ ८५ ।। तत्पूर्वोत्तरदिग्भागे कानने शकटानने । वटस्याधोऽष्टमभक्तेनास्थात्प्रतिमया प्रभुः ॥८॥ आरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । शुक्रध्यानान्तरं शुद्धमध्यासीच जगत्पतिः ।। ८७ ॥ ततश्च घातिकर्माणि व्यलीयन्त घना इव । स्वामिनः केवलज्ञानरविराविबभूव च ॥ ८८ ।। विमानान्यतिसम्मदोद् घट्टयन्तः परस्परम् । एयुरिन्द्राश्चतुःषष्टिः समं देवगणैस्तदा ॥ ८६ ॥ त्रैलोक्यभर्तुः समवसरणस्थानभूतलम् । अमृजन्वायुकुमाराः स्वयं मार्जितमानिनः ॥६॥ गन्धाम्बुवृष्टिभिर्मेधकुमाराः। सिषिचुः चितिम् । सुगन्धिबाष्पैः सोत्क्षिप्तधृपावैष्यतः प्रभोः ॥ ११॥ पुष्पोपहारमृतवो जानुदघ्नं व्यधुर्भुवि । अप्येषत्पूज्यसंसर्गः पूजायै खलु जायते ॥ १२॥ स्निग्धधमशिखास्तोमवासितव्योममण्डलाः । चक्रुधूपघटीस्तत्र तत्र वह्निकुमारकाः॥६३ ॥ इन्द्रचापशतालीढमिव नानामणित्विषा । ततः समवसरणं चके शक्रादिभिः सुरैः ॥६४ ॥ रजतस्वर्णमाणिक्यवप्रास्तत्र त्रयो बभुः। भुवनाधिपतिज्योतिर्वैमानिकसुरैः कृताः ।। ६५ । असौ | स्वर्गमसौ मोक्षं गच्छत्यध्वेति देहिनाम् । शंसन्त्य इव वल्गन्त्यः पताकास्तेषु रेजिरे ।।१६।। विद्याधर्यो रत्नमय्यो वनोपरि चकाशिरे । कृतप्रवेशनिष्काशा विमानाशङ्कया सुरैः ॥१७॥ माणिक्यकपिशीर्षाणि मुग्धामरवधूजनैः।
॥२०॥
in Education Internationel
For Personal Private Use Only
www.jainelibrary.org