SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ तादृशः स्वामिसेवायाः किं नाम स्यादुरासदम् ।। ६३ ॥ वर्ष मौनी निराहारो विहरन् भगवानपि । पुरं गजपुरं नाम प्रययौ पारणेच्छया ॥ ६ ॥ तदा च सोमयशसः श्रेयांसः स्वममैक्षत । मेरुं श्यामं सुधाकुम्भैः क्षालयि| त्वोज्ज्वलं व्यधात् ॥ ६५ ॥ सुबुद्धिश्रेष्ठिनाप्यैक्षि गोसहस्रं रवेच्युतम् । श्रेयांसेनाहितं तत्र ततोऽसौ भासुरोऽभवत् ॥६६॥ अदार्श सोमयशसा राजैको बहुभिः परैः। रुद्धः समन्ताच्छ्रेयांससाहाय्याज्जयमीयिवान् ।। ६७॥ त्रयस्ते सदसि स्वप्नानन्योऽन्यस्य न्यवीविदन् । ते निर्णयमजानन्तः स्वं स्वं स्थानं पुनर्ययुः ॥ ६८ ॥ प्रादुर्भावयितमिव तदा तत्स्वमनिर्णयम् । श्रेयांसस्य ययौ वेश्म भिक्षार्थी भगवानपि ॥ ६६ ॥ भगवन्तं समायान्तं शशाङ्कमिव सागरः । आलोक्य श्रेयसां पात्रं श्रेयांसः शिश्रिये मुदम् ॥ ७० ॥ ऊहापोहं वितन्वानः श्रेयांसः स्वामिदर्शनात। अवाप जातिस्मरणं पूर्वनष्टनिधानवत् ॥ ७१॥ चक्रभृद्वज्रनाभोऽसौ प्राग्भवेऽस्यास्मि सारथिः । अनुप्रवजितश्चा में । तदेत्यादि विवेद सः ।। ७२ ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः सुधीः । स्वामिने प्रासुकायातेचुरसं मुदितो ददौ ॥ ७३ ॥ भूयानपि रसः पाणिपात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये ममुर्नहि मुदस्तदा ॥७४॥ स्त्यानोऽनुस्तम्भितोऽन्वासीद् व्योग्नि लग्नशिखो रसः । अञ्जली स्वामिनोऽचिन्त्यप्रभावाः प्रभवः खलु ॥ ७५॥ ततो भगवता तेन रसेनाकारि पारणम् । सुरासुरनृणां नेत्रैः पुनस्तदर्शनामृतैः ॥ ७६ ॥ कुर्वद्भिर्दुन्दुभिध्वानं | देवैर्दिवि घनैरिव । वृष्टयो रत्नपुष्पाणां चक्रिरे वारिवृष्टिवत् ।। ७७ ॥ अथ तक्षशिला स्वामी ययौ बाहुबले पुरीम् । बाह्योद्याने प्रपेदे च प्रतिमामेकरात्रिकीम् ।। ७८ ॥ प्रभाते पावयिष्यामि स्वं लोकं स्वामिदर्शनात । इतीच्छतो बाहुबलेः साभून्मासोपमा निशा ॥७॥ स प्रातः प्रययौ यावत्तावत्स्वाम्यन्यतोऽगमत् । तच्चास्वामि in Education Internat For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy