SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ योग- ANI शास्त्रम्।। ॥१०॥ R + + तुरिति प्रभुम् । आवयो परः स्वामी स्वामिन् राज्यप्रदो भव ॥४७॥ न किश्चिचे भगवांस्तदा तौ सेवकावपि । प्रथनः निर्ममा हि न लिप्यन्ते कस्याप्यहिकचिन्तया ॥४८॥ तौ कृष्टासी सिषेवाते स्वामिनं पारिपाश्चिकौ । अहर्निशं प्रकार: मेरुगिरिं सुर्याचन्द्रमसाविव ।। ४६ ॥ अथ तौ धरणेन्द्रेण प्रभुं वन्दितुमेयुषा । कौ युवामिह को हेतुरित्युक्तावेवमृचतुः॥ ५० ॥ भृत्यावावामसी भर्ती क्वचिदप्यादिदेश च । राज्यं विभज्य सर्वेषां स्वपुत्राणामदत्त च ॥५१॥ अपि प्रदत्तसर्वस्वो दातासो राज्यमावयोः। अस्ति नास्तीति का चिन्ता कार्या सेवैव सेवकैः ।। ५२ ॥ याचेयां भरतं स्वामी निर्ममो निष्परिग्रहः । किमद्य दद्यादिति तो तेनोक्तावित्यवोचताम् ॥ ५३ ॥ विश्वस्वामिनमाप्या कुर्वः स्वाम्यन्तरं नहि । कल्पपादपमासाद्य कः करीरं निषेवते ॥ ५४॥ आवां याचावहे नान्यं विहाय परमेश्वरम् । पयोमुचं विमुच्यान्यं याचते चातकोऽपि किम् ॥ ५५ ॥ स्वस्त्यस्तु भरतादिभ्यः किं तवास्मद्विचिन्तया । स्वामिनोऽस्माद्यद्भवति तद्भवत्वपरेण किम् ॥ ५६।। तदुक्तिमुदितोऽवादीदथेदं पन्नगेश्वरः । पातालपतिरेषोऽस्मि स्वामिनोऽस्यैव किङ्करः ॥ ५७ ॥ सेव्यः स्वाम्ययमेवेति प्रतिज्ञा साधु माधु वः । स्वामिसेवाफलं विद्याधरैश्वयं ददामि तत् ॥ ५८ ॥ स्वामिसेवाप्तमेवैतदुध्येथां हन्त नान्यथा । सम्बोध्येति ददौ विद्याः प्रज्ञप्तीप्रमुखास्तयोः ॥५१॥ ईयतुस्तदनुज्ञातौ पञ्चाशद्योजनीपृथुम् । तो वैताढ्याद्रियुत्सेधं पञ्चविंशतियोजनम् ।। ६० ॥ दशयोजनविस्तारदक्षिणश्रेणिभव्य गाः । तत्र विद्यायलाञ्चके नमिः पञ्चाशतं पुरीः ॥ ६१ ।। दशयोजनविस्तारोत्तरश्रेण्यां न्यवीविशत् । विद्याधरपतिः षष्टिं पुराणि विनमिः पुनः ।। ६२ ।। चक्राते चक्रवर्तित्वं चिराद् विद्याधरेषु तौ।। 1.. JainEducation international www.jainelibrary.org For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy