________________
कारयामास वासवः । जगतो दददानन्दमसन्मान्तमिवात्मनि ॥ ३० ॥ सुरासुरनरोद्वाह्यामारोहच्छिविको विभुः । ऊर्द्धलोकगतेर्मार्ग जगतो दर्शयन्निव ॥३१॥ एवं सदेवैर्देवेशैश्चक्रे निष्क्रमणोत्सवः। यं पश्यद्भिर्निजदृशां नैनिमेष्यं कृतार्थितम् ॥ ३२ ।। गत्वा सिद्धार्थकोद्याने मुमोच परमेश्वरः । कुसुमाभरणादीनि कषायानिव सर्वतः ॥ ३३॥ चतुर्भिर्मुष्टिभिः केशानुद्दधार जगद्गुरुः । जिघृक्षुः पञ्चमी मुष्टिं वासवेनेति याचितः॥ ३४॥ देवांसयोः स्वर्णरुचोर्वाचातीतातिशोभते । केशवलय्येसावास्तामिति तां स्वाम्यधारयत ॥ ३५ ॥ प्रतीच्छतश्च सौधर्माधिपतेः सिचयाश्चले । स्वामिकेशा दधुदत्तवर्णान्तरगुणश्रियम् ॥ ३६ ॥ क्षीरोदधौ सुधर्मेशः केशान् क्षिप्वाभ्युपेत्य च । रङ्गाचार्य इवारक्षत्तुमुलं मुष्टिसंज्ञया ॥ ३७ ॥ सर्व सावा प्रत्याख्यामीति चारित्रमुच्चकैः । मोक्षाध्वनो रथमिवाध्यारुरोह जगत्पतिः ॥३८॥ सर्वतः सर्वजन्तूनां मनोद्रव्याणि दर्शयत् । जज्ञे ज्ञानं प्रमोस्तुयें मनःपय्येयसंज्ञकम् ॥ ३९ ॥ राज्ञां सहस्राश्चत्वारोऽनुयान्तस्तं निजप्रभुम् । व्रतमाददिरे भक्या कुलीनानां क्रमो ह्यसौ ॥४०॥ ततः सर्वेष्वपीन्द्रेषु गतेषु स्वं स्वमालयम् । व्यहरत्तैर्वृतः स्वामी युथनाथ इव द्विपैः ॥४१॥ लोकैमिक्षास्वरूपाझमिक्षार्थ भ्रमतः प्रभोः । अढौकि कन्येभाश्वादि धिगार्जवमपि कचित् ॥४२॥न्याय्यामप्राप्नुवन् भिक्षां सहमानः परीषहान् । अदीनमानसःस्वामी मौनव्रतमुपाश्रितः॥४३॥ श्रमणानां सहस्रेस्तैश्चतुर्भिरपि नाभिभूः। क्षुधातैर्मुमुचे को वा संसच्चो भगवानिव ॥४४॥वने मूलफलाहारा जज्ञिरे ते तु तापसाः । भवाटवीपथजुषो धिक्तान्मोक्षपथच्युतान् ॥४५॥ अथ कच्छमहाकच्छपुत्रावाज्ञागतौ कचित् । ईयतुर्नमिविनमी स्वामिनं प्रतिमास्थितम् ॥४६॥ प्रणम्य तौ विज्ञपयाम्बभूव
(१) सत्त्ववान् ।
in Education Interna
For Personal & Private Use Only
www.jainelibrary.org