________________
योग
चतुर्थः
शास्त्रम्
प्रकाशः।
॥२७६ ॥
जं अन्नाणी कम्म खवेइ बहुआहिं वासकोडीहिं । तं णाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेण ॥ १॥
तत स्थितमेतत-बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि"आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किञ्चित् , अपि त्वात्मनश्चिद्रपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने। एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेव ह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम् , सर्वेविषयेभ्य आत्मन एव प्रधानत्वात् , तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दु:खितत्वात , कर्मचये च सिद्धस्वरूपत्वात् ।।
एतदेवाहअयमात्मैव चिद्रूपः शरीरी कर्मयोगतः। ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः ॥४॥ __अयमिति सकलप्रमाणप्रतिष्ठितश्चिद्रपश्चेतनस्वभावः, उपयोगलक्षणत्वाजीवस्य तथा स एव शरीरी भवति, कर्मयोगात, न त्वन्ये विषयाः; तेन न विषयान्तरज्ञानं मृग्यते । प्रात्मैव च शुक्रध्यानाग्निदग्धकर्माऽशरीरः सन् मुक्तस्वरूपो भवति निरञ्जनो निर्मलः। अतोऽपि कारणादात्मज्ञानं मृग्यते ॥ ४ ॥ तथाअयमात्मैव संसारः कषायेन्द्रियनिर्जितः। तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ ५॥ (२) यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटिभिः । तज्ज्ञानी त्रिमिर्गुप्तः क्षपयत्युच्चासमात्रेण ॥ १ ॥
R
२७६॥
.JainEducation into
For Personal Private Use Only