________________
प्रकाशः।
योग- नामोति निर्वृतिं मोक्षम् । न ह्यज्ञाततवोऽश्रद्दधानो नवं कर्म निबन्धन पूर्वोपात्तानि कर्माणि शुक्लध्यानवलेनाचपयन् शास्त्रम् | संसारबन्धनाद् मुक्तिमामोतीति सर्व समञ्जसम् ।। १५६ ॥
॥ इति परमाईतश्रीकुमारपालभूपालशुभूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे ॥२७८i
श्रीयोगशास्त्रे स्वोपज्ञं तृतीयप्रकाशविवरणम् ॥ ३ ॥
॥ अहम् ॥ अथ चतुर्थः प्रकाशः।
धर्मधर्मिणोर्भेदनयमधिकृत्यात्मनो रत्नत्रयं मुक्तिकारणत्वेनोक्तम् । इदानीमभेदनयाश्रयेणात्मनो रत्नत्रयेणैकत्वमाहश्रात्मैव दर्शनज्ञानचारित्राण्यथवा यतेः । यत्तदात्मक एवैष शरीरमधितिष्ठति ॥ १॥
अथवेति भेदनयापेक्षया प्रकारान्तरस्याभेदनयस्य प्रकाशनार्थम् । आत्मैव न ततो भिन्नानि दर्शनज्ञानचाारत्राणि । यतेरिति संबन्धिपदम् । अत्रोपपत्तिमाह-यद् यस्मात् तदात्मक एव दर्शन-ज्ञान-चारित्रात्मक एव
॥२७॥
in Education interrel
For Personal & Private Use Only
Il www.jainelibrary.org