________________
योगशास्त्रम्
॥ २७७॥
चना कचित् ? ॥ ५८॥ मवेदालोचना नो चेद् ननु तद् यूयमेव हि । आलोचनामाददीध्वं स्थानस्यामुष्य तृतीयः संप्रति ॥ ५६ ॥ प्रानन्देनेत्यभिहिते साशको गौतमस्ततः । ययौ श्रीवीरपादान्ते भक्तपानाद्यदर्शयत् ॥ ६॥
प्रकाशः। आनन्दस्यावधिज्ञानमानविप्रतिपत्तिजम् । वादं चावेदयाश्चक्रे गौतमस्तं जगद्गुरोः ॥६१ ॥ आलोचनीयं तदिह किमानन्देन किं मया । गौतमेनेति विज्ञप्ते भवतेत्यादिशत् प्रभुः॥ ६२ ॥ तथैव प्रतिपेदे तद् विदधे च तथैव सः। धमयामास चानन्दं चमिणं क्षमिणां वरः ॥६३॥ वर्षाणि विंशतिमिति प्रतिपाल्य धर्म-मानन्द आसददथानशनेन मृत्युम् । जज्ञे सुरोऽरुणविमानवरे विदेहेषत्पद्य यास्यति पदं परमं ततश्च ॥ ६४ ॥ १५३ ।।
॥ इति आनन्दश्राद्धकथानकम् ॥ अथ प्रकृतस्य श्रावकस्योत्तरां गतिं श्लोकद्वयेनाहप्राप्तःस कल्पेष्विन्द्रत्वमन्यद्वास्थानमुत्तमम् ।मोदतेऽनुत्तरप्राज्यपुण्यसंभारभाक्ततः॥१५४॥
च्युत्वोत्पद्य मनुष्येषु भुक्ता भोगान् सुदुर्लभान् ।
विरक्तो मुक्तिमाप्नोति शुद्धात्मान्तर्मवाष्टकम् ॥ १५५ ॥ व्याख्या–स श्रावको यथोक्तश्रावकधर्मपरिपालनात् कल्पेषु सौधर्मादिषु, सम्यग्दृष्टीनामन्यत्रोत्पादाभावात् + इन्द्रत्वं शक्रत्वम् , अन्यद् वा सामानिक-त्रायस्त्रिंश-पारिषद्य-लोकपालादिसंबन्धि स्थानं पदं प्राप्तः, उत्तममित्या- ॥ २७७ ॥
For Personal & Private Use Only
www.n
ary.org