SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ योग तृतीयः प्रकाशः। शास्त्रम् ।। २७६॥ दाल्यम्लात् तीमनं चाम्बु खाम्बुनः । पञ्चसुगन्धिताम्बूलाद् मुखवासं च सोऽमुचत् ॥ २३ ॥ आनन्दः शिवनन्दाया उपेत्याथ ससंमदः । अशेषं कथयामास गृहिधर्म प्रतिश्रुतम् ॥ २४ ॥ शिवाय शिवनन्दापि यानमारुह्य तत्क्षणम् । भगवत्पादमृलेगाद् गृहिधार्थिनी ततः॥ २५ ॥ तत्र प्रणम्य चरणौ जगत्रयगुरोः पुरः। प्रपेदे शिवनन्दापि गृहिधर्म समाहिता ॥ २६ ॥ अभिरुह्य ततो यानं विमानमिव भासुरम् । भगवद्वाकसुधापानमुदिता सा गृहं ययौ ॥ २७ ॥ अथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः। महात्मायं किमानन्दो यतिधर्म ग्रहीष्यति ? ॥ २८ ॥ त्रिकालदर्शी भगवान् कथयामासिवानिति । श्रावकव्रतमानन्दः सुचिरं पालयिष्यति ॥ २६ ॥ ततः सौधर्मकल्पेऽसौ विमाने चारुणप्रभे । भविष्यत्यमरवरश्चतुष्पन्योपमस्थितिः॥ ३० ॥ सततं जागरूकस्य द्वादशव्रतपालने । आनन्दस्य ततोऽतीयुहायनानि चतुर्दश ॥ ३१ ॥ निशान्ते चिन्तयामास सोऽन्येद्युरिति शुद्धधीः । आश्रयः श्रीमतामस्मि भूयसामिह पत्तने ॥ ३२॥ विक्षिप्तश्चिन्तया तेषां मा स्म स्खलमहं क्वचित् । अङ्गीकतेऽस्मिन् सर्वज्ञप्रज्ञप्ते धर्मकर्मणि ॥ ३३ ॥ ततो मनसिकृत्यैवं प्रातरुत्थाय कृत्यवित् । कोल्लाके पोपधशालां सुविशालामचीकरत् ॥ ३४॥ निमन्त्र्य मित्रसंबन्धिबान्धवादीनसावथ । भोजयित्वाऽखिलं ज्येष्ठे भारं पुत्रेऽध्यरोपयत् ॥ ३५ ॥ ततश्च पुत्रमित्रादीन् सर्वानप्यनुमान्य सः। ययौ पौषधशालायां धर्मकर्मविधित्सया ।। ३६ ॥ तस्थौ तत्र महात्मासौ कर्मेव कृशयन् वपुः। धर्म भगवदादिष्टमात्मानमिव पालयन् ।। ३७ ॥ निःश्रेणिकल्पां स्वर्गापवर्गसौधाधिरोहणे । श्रावकप्रतिमापक्तिमारुरोह क्रमेण सः ॥ ३८ ॥ तपसा तेन तीव्रण शुष्कामुकपिशिताङ्गकः। चर्मवेष्टितयष्टयाभो महासचो बभूव सः॥३६॥ धर्मजागयया जाग्रनिशीथसमयेऽन्यदा। अभग्नस्तपसानन्दश्च ॥२७६ ॥ For Personal & Private Use Only in Education Intel www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy