________________
भूवंश्चत्वारश्च वजा गवाम् ॥ ५ ॥ तत्पुरादुत्तरप्राच्यां कोल्लाकाख्योपपत्तने । आनन्दस्यातिबहवो बन्धुसंवन्धिनोऽ- | भवन् ॥ ६ ॥ तदा च पृथिवीं विहरन् जिनः सिद्धार्थनन्दनः । तत्पुरोपवने दृतिपलाशे समवासरत् ॥ ७॥ जितशत्रुर्महीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद् वन्दितुं सपरिच्छदः ॥ ८ ॥ आनन्दोऽपि ययौ पद्भयां पादमूले जगत्पतेः । कर्णपीयूषगण्डपकल्पां शुश्राव देशनाम् ।। 8॥ अथानन्दः प्रणम्याही त्रिजगत्स्वामिनः पुरः। जग्राह द्वादशविधं गृहिधर्म महामनाः ॥१०॥ शिवनन्दामन्तरेण स्त्रीः स तत्याज हेम तु । चतस्रश्चतस्रः स्वर्णकोटीनिध्यादिगा विना ।। ११ । प्रत्याचख्यौ बजानेष ऋते च चतुरो बजान् । क्षेत्रत्यागं च विदधे हलपञ्चशतीं विना ।। १२ ।। शकटान् वर्जयामास पञ्च पञ्च शतान्यते । दिग्यात्राव्यापूतानां च बहतां चानसामसौ ॥ १३ ॥ दिग्यात्रिकाणि चत्वारि स सांवहनिकानि च । विहाय वहनान्यन्यवहनानि व्यवर्जयत् ॥ १४ ॥ अपरं गन्धकाषाय्याः स तत्याजाङ्गपुंसनम् । दन्तधावनमाद्राया मधुयष्टेऋते जहौ ॥ १५ ॥ वर्जयामास च क्षीरामलकादपरं फलम् । अभ्यङ्गं च विना तैले सहस्रशतपाकिमे ॥ १६ ॥ अन्यत् सुरभिगन्धाढयादुद्वर्तनकमत्यजत् । अष्टभ्य औष्ट्रिकपयस्कुम्भेभ्योऽन्यच्च मजनम् ॥ १७ ॥ अपरं क्षौमयुगलाद् वासः सर्वमवर्जयत् । श्रीखण्डागुरुघुसणान्यपास्यान्यद् विलेपनम् ॥ १८॥ ऋते च मालतीमान्यात् पद्माच्च कुसुमं जहौ । कर्णिकानाममुद्राभ्यामन्यच्चाशेषभूषणम् ॥ १६ ॥ तुरुष्कागुरुधृपेभ्य ऋते धूपविधि जहौ । घृतपूरात् खण्डखाद्यादपरं भक्ष्यमत्यजत् ॥ २० ॥ काष्ठपेयां विना पेयां कलमादन्यदोदनम् । माषमुद्गकलायेभ्य ऋते सूपमपाकरोत् ॥ २१ ॥ घृतं च वर्जयामास विना शारदगोघृतात् । शाकं स्वस्तिकमण्डूकी पालक्यां च विना जहौ ।। २२ ॥ अते स्नेहाम्ल
Education
For Personel Private Use Only