________________
तृतीयः
शाखम्
प्रकाशः।
॥२७५॥
रोगस्तुणस्पर्शमलावपि ॥२५॥ प्रज्ञाज्ञाने तु विज्ञेयौ ज्ञानावरणसंभवौ । अन्तरायादलाभोऽमी च्छास्थस्य चतुर्दश ॥ २६ ॥ क्षुत् पिपासा शीतमुष्णं दंशाश्चर्या वधो मलः । शय्या रोगस्तृणस्पर्शो जिने वेद्यस्य संभवात् ॥ २७ ॥ तथा उपसर्गेभ्यो निर्भीकः, तत्रोप सामीप्येन उपसर्जनादुपसृज्यत एभिरिति वा, उपसृज्यन्त इति वोपसर्गाः, ते च:
दिव्यमानुषतैरश्चात्मसंवेदनभेदतः । चतुष्प्रकाराः प्रत्येकमपि ते म्युश्चतुर्विधाः ॥ १॥ हास्याद् द्वेषाद् विमर्शाच्च तन्मिश्रत्वाच्च देवताः । हास्याद् द्वेषाद् विमर्शाद् दुःशीलसङ्गाच मानुषाः ॥ २॥ तैरश्चास्तु भयक्रोधाहारापत्यादिरक्षणात् । घट्टनस्तम्भनश्लेषप्रपातादात्मवेदनाः ॥ ३ ॥ यद्वा वात-पित्त-कफ-संनिपातोद्भवा अमी । परीषहोपसर्गाणामेपां सोढा भवेदमीः ॥४॥ जिनेष्वाराधनाकारिषु भक्तिभाक् बहुमानभाक, 'जिनैरपि हि संसारपारावारपारीणैः पर्यन्ताराधनानुष्ठिता' इति बहुमानात् । तथा च;
निव्वाणमतकिरिया सा चोद्दसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणंदस्स छटेण ॥ १॥ एवंभूतः सन् मरणं समाधिमरणं प्रतिपद्येत, आनन्दश्रावको यथेति संप्रदायगम्यम् । स चायम्
अस्त्यपास्तापरपुरं परमाभिर्विभूतिभिः । नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥ १॥ तत्र प्रजानां विधिवत् पितेव परिपालकः । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः॥२॥ आसीद् गृहपतिस्तस्मिन् नयनानन्दिदर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥ ३॥ सधर्मचारिणी तस्य रूपलावण्यहारिणी । बभूव शिवनन्देति शशाङ्कस्येव रोहिणी ॥ ४ ॥ निधौ वृद्धौ व्यवहारे चतस्रोऽस्य पृथक पृथक् । हिरण्यकोटयोऽ
(१) निर्वाणमन्तक्रिया सा चतुर्दशेन प्रथमनाथस्य । शेषाणां मासिकेन वीरजिनेन्द्रस्य षष्ठेन ॥ १॥
॥२७५||
Jain Education intell
For Personal & Private Use Only
www.jainelibrary.org