SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ नैव ताः ॥ ८॥ ग्रामाद्यनियतस्थायी स्थानापन्धविवर्जितः । चर्यामकोऽपि कुर्वीत विविधाभिग्रहैर्युतः ॥ ६ ॥ श्मशानादौ निषद्यायां स्त्र्यादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गान् निरीहो निर्भयः सहेत् ॥ १० ॥ शुभाशुभायां । शय्यायां विषहेत सुखासुखे । राग-द्वेषौ न कुर्वीत प्रातस्त्याज्यति चिन्तयेत् । ११ ॥ आक्रुष्टोऽपि हि नाक्रोशेव क्षमाश्रमणतां विदन् । प्रत्युताक्रोष्टरि यतिश्चिन्तयेदुपकारिताम् ।। १२ ।। सहेत हन्यमानोऽपि प्रतिहन्याद् मुनिने तु । जीवानाशात् क्रुधो दौष्टयात् क्षमया च गुणार्जनात् ॥ १३ ॥ नायाचितं यतीनां यत् परदत्तोपजीविनाम् । याचा दुःखं प्रतीच्छेत् तद् नेच्छेत पुनरगारिताम् ॥ १४ ॥ परात् परार्थ स्वार्थ वा लभेतान्नादि नापि वा । मायेद् न लाभाद् नालाभाद् निन्देव स्वमथवा परम् ।। १५॥ उद्विजेत न रोगेभ्यो न च काङ्केचिकित्सितम् । अदीनस्तु सहेद् देहाजानानो भेदमात्मनः ॥१६॥ अभूताल्पाणुचेलत्वे संस्तुतेषु तृणादिषु । सहेत दुःख तत्स्पर्शभवमिच्छेद् न तान् मृदन् ।॥ १७॥ ग्रीष्मातपपरिक्निन्नात् सर्वाङ्गीणाद् मलाद् मुनिः । नोद्विजेत न सिस्नासेद् नोद्वर्तयेत सहेत तु ॥ १८ ॥ उत्थाने पूजने दाने न भवेदभिलाषुकः । असत्कारे न दीनः स्यात् सत्कारे स्यान्न हर्षवान् ॥ १६ ॥ प्रज्ञा प्रज्ञावतां पश्यन्नात्मन्यप्राज्ञतां विदन् । न विषीदेद् न वा मायेत् प्रज्ञोत्कर्षमुपागतः ॥ २०॥ | ज्ञानचारित्रयुक्तोऽस्मि च्छद्मस्थोऽहं तथापि हि । इत्यज्ञानं विषहेत ज्ञानस्य क्रमलाभवित् ।। २१ ॥ जिनास्तदुक्तं जीवो वा धर्माधर्मी भवान्तरम् । परोक्षत्वाद् मृषा नैव चिन्तयेत् प्राप्तदर्शनः ॥ २२ ॥ शारीरमानसानेवं स्वपरप्रेरितान् मुनिः । परीषहान् सहेताभीर्वाक्कायमनसां वशी ॥ २३ ॥ ज्ञानावरणीये वेध मोहनीयान्तराययोः । कर्ममुदयमाप्तेषु संभवन्ति परीषहाः ॥ २४ ॥ वेद्यात् स्यात् क्षुत् तृषा शीतमुष्णं दंशादयस्तथा । चर्या शय्या वधो www.jainelibrary.org Jain Education in h al For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy