________________
योग
शास्त्रम्
श्रेयः, प्रत्याख्यातचतुर्विधाहारस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तत इत्याशंसा, मरणं प्राणत्यागः, तत्र यदा न कश्चित् तं प्रतिपन्नानशनं प्रति सपर्यया आद्रियते, न च कश्चित् श्लाघते तदा तस्यैवंविधश्चित्तपरिणामो जायते, यदि शीघ्रं प्रिये इत्याशंसा तां त्यक्त्वा, निदानं च ' अस्मात् तपसो दुरनुचराजन्मान्तरे चक्रवर्ती, वासु॥। २७४ ।। देव:, महामण्डलेश्वरः, सुभगः, रूपवान् स्याम्' इत्यादिप्रार्थनां त्यक्त्वा, पुनः किंविशिष्टः ? समाधिसुधयोक्षितः समाधिः परमस्वास्थ्यं स एव सुधाऽमृतं तयोक्षितः सिक्तः ।। १५२ || परीषहेभ्यो निर्भयो जितपरीषह इत्यर्थः, तत्र मार्गाच्यवन-निर्जरार्थं परिषद्यन्त इति परीषहाः, ते च द्वाविंशतिः, तद्यथाः - क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्य्यानिषद्याशय्याऽऽक्रोशवधयाञ्चाग्लाभरोगतृण स्पर्शमलसत्कारप्रज्ञाज्ञानदर्शनलक्षणाः, तेषां
--+++*900*103 108+0
Jain Education Inter
जयश्चैवम् ;
चुदार्तः शक्तिमा साधुरेषणां नातिलङ्घयेत् । श्रदीनो विह्वलो विद्वान् यात्रामात्रोद्यतश्चरेत् || १ || पिपासितः पथिस्थोऽपि तत्वविद् दैन्यवर्जितः । न शीतमुदकं वाञ्छेदेषयेत् प्रासुकोदकम् ॥ २ ॥ बाध्यमानोऽपि शीतेन त्वग्-वस्त्र-त्राणवर्जितः । वासोऽकल्प्यं नाददीत ज्वलनं ज्वलयेद् न च ॥ ३ ॥ उष्णेन तप्तो नैवोष्णं निन्देच्छायां च न स्मरेत् । वीजनं मञ्जनं गात्राभिषेकादि च वर्जयेत् ॥ ४ ॥ दष्टोऽपि दंशैर्मशकैः सर्वाहारप्रियत्ववित् । त्रासं द्वेषं निरासं न कुर्यात् कुर्यादुपेक्षणम् || ५ || नास्ति वासोऽशुभं चैतद् तन्नेच्छेत् साध्वसाधु वा । नान्येन विप्लुतो जानँल्लाभालाभविचित्रताम् ॥ ६ ॥ न कदाप्यरतिं कुर्याद् धर्मारामरतिर्यतिः । गच्छंस्तिष्ठंस्तथासीनः स्वास्थ्यमेव समाश्रयेत् ॥ ७ ॥ दुर्थ्यानसङ्गपङ्का हि मोक्षद्वारार्गलाः स्त्रियः । चिन्तिता धर्मनाशाय चिन्तयेदिति
For Personal & Private Use Only
/a/ -•-•**• ->
R+-+10+
तृतीयः प्रकाशः ।
॥ २७४ ॥
www.jainelibrary.org