________________
ज्ञानस्थानानि;उसभस पुरिमताले वीरस्सोज्जुवालिआनईतीरे । सेसाण केवलाई जेसुजाणेसु पव्वइया ॥१॥ मोक्षस्थानानि;अहावयचंपोज्जिलपावासंमेअसेलसिहरेसु । उसभ-वसुपुज्ज-नेमी वीरो सेसा य सिद्धिगया ॥१॥
तदभावे जन्म-दीक्षा-ज्ञान-मोक्षस्थानप्राप्त्यभावे गृहे यतिवसत्यादौ, अरण्ये शत्रुञ्जयादिषु सिद्धिक्षेत्रेषु, तेष्वपि भुवं निरीक्ष्य प्रमृज्य च जन्तुविवर्जिते स्थण्डिले, इदं च जन्मादिस्थानेष्वपि द्रष्टव्यम् ॥ १५० ॥ त्यक्त्वा परित्यज्य चतुर्विधाहारमशन-पान-खाद्य-स्वाद्यरूपम् , नमस्कारः पञ्चपरमेष्ठिस्तवः, तत्परायणस्तदनुस्मरणपरः, आराधना ज्ञानाधाराधना तामतिचारपरिहारेण विधाय चतुर्णामहत्-सिद्ध-साधु-धर्माणां शरणं तेषु स्वात्मसमर्पणं चतुःशरणं तदाश्रितः, यदाहु:- अरहते सरणं पव्वजामि, सिद्धे सरणं पव्वजामि, साहू सरणं पव्वजामि, केवलिपनत्तं धम्म सरणं पयजामि' ति ॥ १५१ । आहारपरिहारप्रतिपत्तिश्च पञ्चविधातिचारपरिहारेण कार्या; तदेवाह-इहलोके इहलोकविषये धन-पूजा-कीर्त्यादिष्वाशंसा, परलोके परलोकविषये स्वर्गादावाशंसा, जीवितं | प्राणधारणम् , तत्र पूजादिविशेषदर्शनात् , प्रभूतपरिवारावलोकनात् , सर्वलोकश्लाघाश्रवणाच्चैवं मन्यते जीवितमेव
(१) ऋषभस्य पुरिमताले वीरस्यर्जुवालिकानदीतीरे । शेषाणां केवलानि येषूद्यानेषु प्रव्रजिताः ॥२॥ (२) अष्टापद-चम्पो-जयन्त-पापा-संमेतशैलशिखरेषु | ऋषभ-वासुपूज्य-नेमयो वीरः शेषाश्च सिद्धिगताः ॥१॥ (३) अर्हतः शरणं प्रपद्ये, सिद्धान् शरणं प्रपद्ये, साधून् शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्रपद्य इति ।
For Personal Private Use Only