SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ योग तृतीयः प्रकाशः। शास्त्रम् ॥२७३॥ यस्तु न संयम प्रतिपद्यते तं प्रति सकलो ग्रन्थः 'आनन्दः श्रावको यथा' इतिपर्यन्तः संबध्यते ॥१४६॥ श्रीमदर्हद्भट्टारकाणां जन्म-दीचा-ज्ञान-मोक्षस्थानेषुः तत्र जन्मस्थानानि, इक्खागुभूमि उज्झा सावत्थि विीय कोसलपुरं च । कोसंबी वाणारसि चंदाणण तह य कायंदी ॥१॥ भदिलपुरं सीहपुरं चंपा कंपिल्ल उज्झ रयणपुरं । तिन्नेव गयपुरम्मी मिहिला तह चेअ रायगिहं ॥२॥ मिहिला सोरिअनयरं वाणारसि तहय चेअ कुंडपुरं । उसमाईण जिणाणं जम्मणभूमी जहासंखं ॥३॥ दीक्षास्थानानि,'उसभो अविणीआए बारवईए अरिद्ववरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु ॥१॥ उसभो सिद्धत्थवणम्मि वासुपुजो विहारगिहगम्मि । धम्मो अ वप्पगाए नीलगुहाए मुणीनामो ॥२॥ आसमपयम्मि पासो वीरजिणिंदो अनायसंडम्मि । अवसेसा निक्खंता सहसंबवणम्मि उजाणे ॥३॥ (१) इक्ष्वाकुभूमिरयोध्या श्रावस्ती विनीता कोशलपुरं च । कौशाम्बी वाणारसी चन्द्रानना तथा च काकन्दी ॥१॥ भद्दिलपुरं सिंहपुरं चम्पा कम्पिलाऽयोध्या रत्नपुरम् । त्रयाणामपि गजपुरं मिथिला तथा चैव राजगृहम् ॥२॥ मिथिला शौर्यनगरं वाणारसी तथैव कुण्डपुरम् । ऋषभादीनां जिनानां जन्मभूम्यो यथासंख्यम् ॥३॥ (२) ऋषभो विनीतायां द्वारबत्यामरिष्टवरनेमिः । अवशेषास्तीर्थकरा निष्क्रान्ता जन्मभूमिषु ॥१॥ ऋषभः सिद्धार्थवने वासुपूज्यो विहारगृहके । धर्मश्च वप्रगायां नीलगुहायां मुनिनामा ॥२॥ आश्रमपदे पार्थो वीरजिनेन्द्रश्च ज्ञातषण्डे । अवशेषा निष्क्रान्ता सहस्राम्रवण उद्याने ॥३॥ २७३॥ Jain Education inte For Personel Private Use Only ★ w .jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy