________________
योग
तृतीयः प्रकाशः।
शास्त्रम्
॥२७३॥
यस्तु न संयम प्रतिपद्यते तं प्रति सकलो ग्रन्थः 'आनन्दः श्रावको यथा' इतिपर्यन्तः संबध्यते ॥१४६॥ श्रीमदर्हद्भट्टारकाणां जन्म-दीचा-ज्ञान-मोक्षस्थानेषुः तत्र जन्मस्थानानि,
इक्खागुभूमि उज्झा सावत्थि विीय कोसलपुरं च । कोसंबी वाणारसि चंदाणण तह य कायंदी ॥१॥ भदिलपुरं सीहपुरं चंपा कंपिल्ल उज्झ रयणपुरं । तिन्नेव गयपुरम्मी मिहिला तह चेअ रायगिहं ॥२॥ मिहिला सोरिअनयरं वाणारसि तहय चेअ कुंडपुरं । उसमाईण जिणाणं जम्मणभूमी जहासंखं ॥३॥ दीक्षास्थानानि,'उसभो अविणीआए बारवईए अरिद्ववरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु ॥१॥ उसभो सिद्धत्थवणम्मि वासुपुजो विहारगिहगम्मि । धम्मो अ वप्पगाए नीलगुहाए मुणीनामो ॥२॥ आसमपयम्मि पासो वीरजिणिंदो अनायसंडम्मि । अवसेसा निक्खंता सहसंबवणम्मि उजाणे ॥३॥ (१) इक्ष्वाकुभूमिरयोध्या श्रावस्ती विनीता कोशलपुरं च । कौशाम्बी वाणारसी चन्द्रानना तथा च काकन्दी ॥१॥
भद्दिलपुरं सिंहपुरं चम्पा कम्पिलाऽयोध्या रत्नपुरम् । त्रयाणामपि गजपुरं मिथिला तथा चैव राजगृहम् ॥२॥
मिथिला शौर्यनगरं वाणारसी तथैव कुण्डपुरम् । ऋषभादीनां जिनानां जन्मभूम्यो यथासंख्यम् ॥३॥ (२) ऋषभो विनीतायां द्वारबत्यामरिष्टवरनेमिः । अवशेषास्तीर्थकरा निष्क्रान्ता जन्मभूमिषु ॥१॥
ऋषभः सिद्धार्थवने वासुपूज्यो विहारगृहके । धर्मश्च वप्रगायां नीलगुहायां मुनिनामा ॥२॥ आश्रमपदे पार्थो वीरजिनेन्द्रश्च ज्ञातषण्डे । अवशेषा निष्क्रान्ता सहस्राम्रवण उद्याने ॥३॥
२७३॥
Jain Education inte
For Personel
Private Use Only
★
w
.jainelibrary.org