________________
Jain Education Inter
58--1+18
*-+-***
जिनधर्मेण ज्ञान - दर्शन - चारित्ररूपेण विनिर्मुक्तो रहितश्चक्रवर्त्यपि सार्वभौमोऽपि मा भूवं मा जनिषि, तस्य नरक मूलत्वात् ; किन्तु स्यां भवेयं चेटोऽपि दासोऽपि दरिद्रोऽपि दुःस्थितोऽपि कथंभूतः १ जिनधर्मेणोक्तस्वरूपेणाधिवासितः || १४१ ।। तथा
त्यक्तसङ्गो जीर्णवासा मलक्लिन्न कलेवर: । भजन् माधुकरीं वृत्तिं मुनिचर्या कदा श्रये ? | १४ |
त्यक्ता गृहगृहिणीप्रभृतयः सङ्गा येन स त्यक्तसङ्गः, जीर्ण जरद् वासो यस्य स जीर्णवासाः, मलेन क्विन्नं कलेवरं यस्य स मलक्किमकलेवरः, मधुकरस्येयं माधुकरी माधुकरीव माधुकरी वृत्तिर्भिक्षा तां भजन् सेवमानः, यदाहु:--
जहा दुमस्स पुप्फेसु भमरो श्राविश्र रसं । न य पुष्कं किलामेइ सो य पीणेइ अप्पयं ॥ १ ॥ एमेए समणा मुत्ता जे लोए संति साहुयो । विहंगमा व पुप्फेसु दानभत्तेसगो रया || २ || वयं च वित्तिं लब्भामो न य कोबुवहम्मइ । अहागडेसु रीयंते पुप्फेसु भमरा जहा ॥ ३ ॥
मुनीनां चर्या मूलगुणोत्तरगुणरूपा तां कदा कर्हि श्रये श्रयिष्यामि कदाको र्नवा ॥ ५ । ३ । ८ ।। इति
(१) यथा द्रुमस्य पुष्पेषु भ्रमर आपिबति रसम् । न च पुष्पं क्रमयति स च प्रीणात्यात्मानम् ॥ १ ॥ एवमेते श्रमणा मुक्ता ये लोके सन्ति साधवः । विहङ्गमा इव पुष्पेषु दानभक्तैषणे रताः ॥ २ ॥ वयं च वृत्तिं लप्स्यामो न च कोऽप्युपहन्यते । यथाकृतेषु रीयन्ते पुष्पेषु भ्रमरा यथा ॥ ३ ॥
(For Personal & Private Use Only
Fork- Jok← + (~+ (·· K• →→Jok←---
www.jainelibrary.org