________________
*
तृतीयः प्रकाशः।
योग-* कालधर्ममुपाययौ ॥ ६४ ॥ सोऽरुणाभे विमानेऽभूद् चतुष्पल्यस्थितिः सुरः । च्युत्वा ततो विदेहेधूत्पद्य सिद्धिं शास्त्रम्
जिष्यति ।। ६५ ॥ यथोपसर्गेऽपि निसर्गधैर्यात् स कामदेवो व्रततत्परः सन् । श्लाघ्योऽभवत् तीर्थकृतां तथाऽ
न्ये-ऽप्येवंविधा धन्यतमाः पुमांसः ॥ ६६ ॥ १३६ ।। ॥२६॥
॥ इति कामदेवकथानकं संपूर्णम् ॥ इदमपि निद्राच्छेदे चिन्तयेतजिनो देवः कृपा धर्मो गुरवो यत्र साधवः।श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः? ॥१४॥
श्रावका उक्तनिर्वचनास्तेषां भावः श्रावकत्वं तसै श्रावकत्वाय को न श्लाघेत ? सर्वः श्लाघेतैव, मुक्त्वा मोहमूढान् । अत एवाह-अविमूढधी मृढबुद्धीनां ह्यतत्त्वदर्शिनां तैमिरिकाणामिव चन्द्रद्वितय-शकपीतिमदर्शिनां मा भूत् श्रावकत्वाय श्लाघा, अमूढबुद्धयस्तु तत्वदर्शित्यात् श्लाघन्त एव । तस्मै इति तत्संबन्धिनं यच्छन्दमाह-यत्र श्रावकत्वे जिनो रागादिदोषजेता देवः पूज्यो न तु रागादिमान, कृपा दुःखितदुःखप्रहाणेच्छा धर्मोऽनुष्ठेयरूपो न तु हिंसात्मको यागादिः, साधवः पञ्चमहाव्रतरताः गुरवो धर्मोपदेष्टारो न तु परिग्रहारम्भसक्ताः ।। १४०॥
तथा निद्राच्छेदे तांस्तान् मनोरथान् सप्तभिः श्लोकैराहजिनधर्मविनिर्मुक्तोमा भूवं चक्रवर्त्यपि। स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः।१४१॥
||२६९॥
Lain Education Intel
For Personal & Private Use Only
www.jainelibrary.org