________________
विना तैले सहस्रशतपाकिमे ॥१३॥ विना सुगन्धिगन्धाढ्यमुद्वर्तनकमत्यजत् । विनाष्टावौष्ट्रिकानम्भस्कुम्भान् | मजनकर्म च ॥ १४ ॥ ऋते च चौमयुगलाद् वस्त्रं सर्वमवर्जयत् । चन्दनागुरुघुसणान्यपास्यान्यद् विलेपनम् । ॥ १५ ।। जातीस्रजं च पद्मं च विना कुसुममत्यजत् । कर्णिका नाममुद्रां च विहायाभरणान्यपि ॥ १६ ॥ तुरुकागुरुधूपेभ्य ऋते धूपविधि जहाँ । घृतपूरात् खण्डखाद्यादन्यद् भक्ष्यमवर्जयत् ।। १७ । काष्ठपेयां विना पेयामोदनं कलमं विना । माषमुद्गकलायेभ्य ऋते सूपं च सोऽमुचत् ॥१८॥ तत्याज च घृतं सर्वमृते शारदगोघृतात् । शाकं स्वस्तिकमण्डूक्याः पन्यङ्काच्चापरं जहौ ॥ १६ ॥ अन्यत् स्नेहाम्लदाल्यम्लात् तीमनं वारि | खाम्भसः । जही सुगन्धिताम्बूलाद् मुखवासमथापरम् ॥ २०॥ ततः प्रभुं स वन्दित्वा ययौ निजनिकेतनम् । तद्भार्याप्येत्य जग्राह स्वाम्यग्रे श्रावकवतम् ॥ २१॥ कुटुम्बभारमारोप्य ज्येष्ठपुत्रे ततः स्वयम् । तस्थौ पौषधशालायामप्रमादी व्रतेषु सः ॥ २२॥ तस्थुषस्तस्य तत्राथ निशीथे क्षोभहेतवे । पिशाचरूपमृद् मिथ्यादृष्टिः कोऽप्याययौ सुरः ॥ २३॥ शिरोरुहाः शिरस्यस्य कर्कशाः कपिशत्विषः । चकासामासुरापक्वाः केदार इव शालयः ॥ २४ ॥ भाण्डभित्तनिभं भालं बभ्रुपुच्छोपमे भ्रुवौ । कौँ सूर्पाकृती युग्मचुल्लीतुल्या च नासिका ॥ २५ ॥ उष्ट्रौष्ठलम्बिनावोष्ठौ दशनाः फालसन्निभाः । जिह्वा सर्पोपमा श्मश्रु वाजिवालधिसोदरम् ॥ २६ ॥ तप्तमूषानिभे नेत्रे हनू सिंहहनूपमौ । हलास्यतुल्यं चिबुकं ग्रीवोष्ट्रग्रीवया समा ॥ २७ ॥ उरः पुरकपाटोरु भुजौ भुजगभीषणौ । पाणी शिलाभावाच्यः शिलापुत्रकसन्निभाः ॥२८॥ पातालतुन्यमुदरं नाभिः कूपसहोदरा । शिश्नं चाजगरप्रायं वृषणौ कुतुपोपमौ ॥ २६ ॥ जङ्घ तालद्रुमाकारे पादौ शैलशिलोपमौ । कोलाहलरवोऽकाण्डाशनिध्वनिभयानक:
in Education Interations
For Personal & Private Use Only