________________
योगशास्त्रम् ॥२६॥
नार्थमगाद गुरुम् ॥ ३० ॥ न ददौ वाचना तस्थायोग्योऽसीत्यादिशन गुरुः। दीक्षादिनात् प्रभृत्येषोऽप्यपराधान्
तृतीयः व्यचिन्तयत् ॥ ३१ ।। चिन्तयित्वा च न ह्यागः स्मरामीति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवदद् प्रकाशः। गुरुः ।। ३२॥ स्थूलभद्रस्ततः स्मृत्वा पपात गुरुपादयोः । न करिष्यामि भूयोऽदः क्षम्यतामिति चाब्रवीत् ॥३३॥ || न करिष्यसि भूयस्त्वमकार्षीर्यदिदं पुनः । न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ ३४ ।। स्थूलभद्रस्ततः सर्वसंघेनामानय गुरुम् । महतां कुपितानां हि महान्तोऽलं प्रसादने ।। ३५ ॥ मूरिः संघं बभाषेऽथ विचक्रेऽसौ यथाधुना । तथाऽन्ये विकरिष्यन्ते मन्दसच्चा अतः परम ।। ३६ ॥ अवशिष्टानि पूर्वाणि सन्तु मत्पावे एव तत। अस्यास्तु दोषदण्डोऽयमन्यशिक्षाकृतेऽपि हि ॥३७ ॥ स संघेनाग्रहादुक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुच्छेदो भाव्यतस्तु सः ॥ ३८ ॥ अन्यस्य शेषपूर्वाणि प्रदेयानि त्वया नहि । इत्यभिग्राह्य भगवान् स्थूलभद्रमवाचयत् ॥ ३९ ॥ सर्वपूर्वधरोऽथासीत् स्थूलमद्रो महामुनिः । प्राप्य चाचार्यकं भद्रभविनः प्रत्यबोधयत् ॥ ४०॥
स्त्रीभ्यो निवृत्तिमधिगम्य समाधिलीनः, श्रीस्थूलभद्रमुनिराप दिवं क्रमेण । एवंविधप्रवरसाधुजनस्य स संसारसौख्यविरतिं विमृशेद् मनीषी ।। २४१ ॥ १३२ ॥
॥ इति श्रीस्थूलभद्रकथानकम् ॥ योषिदङ्गसतत्त्वं कलापकेनाह(१) सतत्त्वं याथार्थ्यम् ।
॥२६॥
Jan Education int
www.jainelibrary.org
For Personal & Private Use Only