________________
सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठाये जग्रसे सिंहस्तत्र सोऽद्यापि तिष्ठति ॥ १३ ॥ ज्ञात्वोपयोगादाचार्योऽप्यादिदेशेति गच्छत । वन्दध्वं तत्र वः सोऽस्ति ज्येष्ठार्यो न तु केसरी ॥ १४ ॥ ततोऽयुस्ताः पुनस्तत्र स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलभद्रं ज्येष्ठा चाख्यद् निजां कथाम् ॥१॥ श्रीयकः सममस्माभिर्दीक्षां जग्राह किन्त्वसौ । क्षुधावान् सर्वदा कर्तुं नकभक्तमपि क्षमः ॥ १६ ॥ मयोक्तः पर्युषणायां प्रत्याख्याह्यद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो मया पूर्णेऽवधौ पुनः॥ १७ ॥ प्रतीक्षख क्षणं प्रत्याख्याहि पूर्वार्धमप्ययि ? । अद्य यावत् त्वया चैत्यपरिपाटी विधीयते॥१८॥ तथैव प्रतिपेदेऽसौ समयेऽभिहितः पुनः। तिष्ठेदानीमस्त्वपार्धमिति चके तथैव सः॥१०॥ प्रत्यासबाधुना रात्रिः सुखं सुप्तस्य यास्यति । तत्प्रत्याख्याह्यभक्तामित्युक्तः सोऽकरोत् तथा ॥२०॥ ततो निशीथे संप्राप्ते सरन् देवगुरूनसौ । जुत्पीडया प्रसरन्त्या विपद्य त्रिदिवं ययौ ॥२१॥ ऋषिघातो मयाऽकारीत्युत्ताम्यन्ती ततस्त्वहम् । पुरः श्रमणसंघस्य प्रायश्चित्ताय ढौकिता ॥२२॥ संघोऽप्यूचे व्यधायीदं भवत्या शुद्धभावया । प्रायश्चित्तं ततो नेह कर्तव्यं किश्चिदस्ति ते ॥२३॥ ततोऽहमित्यवोचं च साक्षादाख्याति चेजिनः। ततो हृदयसंवित्तिर्जायते मम नान्यथा॥२४॥ अत्रार्थे सकलः संघः कायोत्सर्ग ददावथ । एत्य शासनदेव्यूचे ब्रून कार्य करोमि किम् ? ॥ २५ ॥ संघोऽप्येवमभाषिष्ट जिनपार्श्वमिमां नय । सोचे निर्विघ्नगत्यर्थ कायोत्सर्गेण तिष्ठत ॥ २६ ॥ संघे तत्प्रतिपेदाने मां साऽनैषीजिनान्तिके । ततः सीमन्धरस्वामी वन्दितो भगवान् मया ॥ २७ ॥ भरतादागताऽऽर्येयं निर्दोषेत्यवदजिनः । कृपया मन्निमित्तं च व्याचक्रे चूलिकाद्वयम् ॥ २८ ॥ ततोऽहं छिन्नसंदेहा देव्यानीता यथाश्रयम् । श्रीसंघस्यार्पितवती चूलिकाद्वितयं च तत् ।। २६ ॥ इत्याख्याय स्थूलभद्रानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलभद्रोऽपि वाच
in Education intem
For Personal & Private Use Only
lww.jainelibrary.org