________________
सत्यै याचितां तने मुनिना चित्रशालिकाम । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥ ४५ ॥ तं भुक्तपदरसाहारं मध्याह्वेऽथ परीक्षितुम् । कोशापि तत्र लावण्यकोशभूता समाययौ॥ ४६॥ चुक्षोभ स मुनिर्मनु पङ्कजासीमुदीक्ष्य ताम् । स्त्री तादृग् भोजनं तादृग् विकाराय न किं भवेत् ॥ ४७ ।। स्मराा याचमानं तं कोशाप्येवमवोचत । वयं हि भगवन् ! वेश्या वश्याः स्मो धनदानतः ॥ ४८ ॥ स मुनिर्व्याजहाराथ प्रसीद मृगलोचने !। अस्मासु भवति द्रव्यं किं तैलं वालुकाखिव ? ॥ ४६ ॥ नेपालभूपोऽपूर्वस्मै साधये रत्नकम्बलम् । दत्ते तमानयेत्यूचे सा निर्वेदयितुं मुनिम् ॥ ५० ॥ ततश्चचाल नेपालं प्रत्यकालेऽपि बालवत् । पङ्किलायामिलायां स निजव्रत इव स्खलन् ॥ ५१ ।। तत्र गत्वा महीपालाद् रत्नकम्बलमाप्य च । स मुनिर्वलितो वर्त्मन्यासस्तत्र च दस्यवः ॥ ५२ ॥ | आयाति लक्षमित्याख्यद् दस्यूनां शकुनस्ततः । किमायातीत्यपृच्छच्च दस्युराड् द्रुस्थितं नरम् ॥ ५३ ॥ प्रागच्छन् भिक्षुरेकोऽस्ति न कश्चित् तादृशोऽपरः । इत्यशंसद् द्रुमारूढश्चौरसेनापतेः स तु ॥ ५४॥ साधुस्तत्राथ संप्राप्तस्तैर्विधृत्य निरूपितः । कमप्यर्थमपश्यद्भिर्मुमुचे च मलिम्लुचैः॥५५॥ एतल्लक्षं प्रयातीति व्याहरच्छकुनः पुनः । मुनि चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ? ॥ ५६ ॥ वेश्याकृतेऽस्य वंशस्यान्तः क्षिप्तो रत्नकम्बलः। अस्तीत्युक्ते मुनिश्चोरराजेन मुमुचेऽथ सः ॥ ५७ ॥ स समागत्य कोशायै प्रददौ रत्नकम्बलम् । चिक्षेप सा गृहस्रोतःपङ्के निःशङ्कमेव तम् ॥ ५८ ॥ अजल्पद् मुनिरप्येवं न्यक्षेप्यशुचिकर्दमे । महामूल्यो ह्यसौ रत्नकम्बलः कम्बुकण्ठि ! किम् ? ॥ ५६ ॥ अथ कोशाप्युवाचैवं कम्बलं मूढ ! शोचसि । गुणरत्नमयं श्वघ्र पतन्तं खं न शोचसि ।। ६० ॥ तत् श्रुत्वा जातसंवेगो मुनिस्तामित्यवोचत । बोधितोऽस्मि त्वया साधु संसारात् साधु रक्षितः॥६१ ॥ अघान्यतीचार
Jain Education int
!
For Personal & Private Use Only