SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ योग तृतीयः प्रकाशः। शास्त्रम् ॥ २६२ रन्तुकामां धिगीश ! माम् । आत्मानमिति निन्दन्ती साऽपतत तस्य पादयोः ॥ २७॥ मुनेस्तस्येन्द्रियजयप्रकर्षण चमत्कृता । प्रपेदे श्रावकत्वं साऽग्रहींच्चैवमभिग्रहम ॥२८॥ तुष्टः कदापि कस्मैचिद् ददाति यदि मां नृपः। विना पुमांसमेकं तमन्यत्र नियमो मम ।। २६ ।। गते तु वर्षासमये ते त्रयोऽपि हि साधवः । निव्यूढाभिग्रहा एयुगुरुपादान्तिकं कमात् ।। ३० । आयान् सिंहगुहासाधुरहो ! दुष्करकारक! । तव स्वागतमित्यूचे किश्चिदुत्थाय सूरिणा ॥ ३१ ॥ सूरिणा भाषितो तद्वदायान्तावितरावपि । समे प्रतिज्ञानिवाहे समा हि स्वामिसत्क्रिया ॥३२॥ अथायान्तं स्थूलभद्रमुत्थाय गुरुरब्रवीत् । दुष्करदुष्करकार ! महात्मन् ! स्वागतं तव ॥३३॥ सासूयाः साधवस्तेऽथाचिन्तयन्नित्यहो! गुरोः । इदमामन्त्रणं मन्त्रिपुत्रताहेतुकं ननु ॥३०॥ यद्यसौ षड्रसाहारः कृतदुष्करदुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥३॥ एवं मनसि संस्थाप्य सामर्शास्ते महर्षयः । कुर्वाणाः संयम मासानष्टावगमयन् क्रमात् ॥३६॥ उत्तमर्ण इव प्राप्ते काले हृष्टः पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ।। ३७ ।। कोशावेश्यागृहे नित्यं षड्रसाहारभोजनः । भगवन् ! समवस्थास्ये चतुर्मासीमिमामहम् ॥ ३८ ॥ स्थूलभद्रेण मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ॥ ३९ ॥ वत्स! माभिग्रहं कार्षीरतिदुष्करदुष्करम् । स्थूलभद्रः क्षमः कर्तुमद्रिराज इव स्थिरः॥४०॥ न हि मे दुष्करोऽप्येष कथं दुष्करदुष्करः ? । तदवश्यं करिष्यामीत्युवाच स मुनिर्गुरुम् ।। ४१ ॥ गुरुरूचेऽमुना भावी भ्रंशः प्राक्तपसोऽपि ते । आरोपितोऽतिभारो हि गात्रभङ्गाय जायते ॥ १२॥ गुरोर्वचोऽवमन्याथ वीरंमन्यो मुनिः स तु । उन्मीनकेतनं प्राप कोशायास्तु निकेतनम् ॥ ४३ ॥ स्थूलभद्रस्पर्धयेहायाति मन्ये तपस्व्यसौ। भवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ ४४ ॥ ब For Personal & Private Use Only ॥२९॥ Jain Education intennel TI www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy