________________
योग
तृतीयः प्रकाशः।
शास्त्रम्
॥ २६२
रन्तुकामां धिगीश ! माम् । आत्मानमिति निन्दन्ती साऽपतत तस्य पादयोः ॥ २७॥ मुनेस्तस्येन्द्रियजयप्रकर्षण चमत्कृता । प्रपेदे श्रावकत्वं साऽग्रहींच्चैवमभिग्रहम ॥२८॥ तुष्टः कदापि कस्मैचिद् ददाति यदि मां नृपः। विना पुमांसमेकं तमन्यत्र नियमो मम ।। २६ ।। गते तु वर्षासमये ते त्रयोऽपि हि साधवः । निव्यूढाभिग्रहा एयुगुरुपादान्तिकं कमात् ।। ३० । आयान् सिंहगुहासाधुरहो ! दुष्करकारक! । तव स्वागतमित्यूचे किश्चिदुत्थाय सूरिणा ॥ ३१ ॥ सूरिणा भाषितो तद्वदायान्तावितरावपि । समे प्रतिज्ञानिवाहे समा हि स्वामिसत्क्रिया ॥३२॥ अथायान्तं स्थूलभद्रमुत्थाय गुरुरब्रवीत् । दुष्करदुष्करकार ! महात्मन् ! स्वागतं तव ॥३३॥ सासूयाः साधवस्तेऽथाचिन्तयन्नित्यहो! गुरोः । इदमामन्त्रणं मन्त्रिपुत्रताहेतुकं ननु ॥३०॥ यद्यसौ षड्रसाहारः कृतदुष्करदुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥३॥ एवं मनसि संस्थाप्य सामर्शास्ते महर्षयः । कुर्वाणाः संयम मासानष्टावगमयन् क्रमात् ॥३६॥ उत्तमर्ण इव प्राप्ते काले हृष्टः पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ।। ३७ ।। कोशावेश्यागृहे नित्यं षड्रसाहारभोजनः । भगवन् ! समवस्थास्ये चतुर्मासीमिमामहम् ॥ ३८ ॥ स्थूलभद्रेण मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ॥ ३९ ॥ वत्स! माभिग्रहं कार्षीरतिदुष्करदुष्करम् । स्थूलभद्रः क्षमः कर्तुमद्रिराज इव स्थिरः॥४०॥ न हि मे दुष्करोऽप्येष कथं दुष्करदुष्करः ? । तदवश्यं करिष्यामीत्युवाच स मुनिर्गुरुम् ।। ४१ ॥ गुरुरूचेऽमुना भावी भ्रंशः प्राक्तपसोऽपि ते । आरोपितोऽतिभारो हि गात्रभङ्गाय जायते ॥ १२॥ गुरोर्वचोऽवमन्याथ वीरंमन्यो मुनिः स तु । उन्मीनकेतनं प्राप कोशायास्तु निकेतनम् ॥ ४३ ॥ स्थूलभद्रस्पर्धयेहायाति मन्ये तपस्व्यसौ। भवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ ४४ ॥ ब
For Personal & Private Use Only
॥२९॥
Jain Education intennel
TI www.jainelibrary.org