________________
Jain Education Interne
06.
**
श्यककर्मा स्वाध्यायम् अणुव्रतविध्यादेः पञ्चनमस्कारस्य वा परिवर्तनं कुर्यात् अथवा, स्वाध्यायं पञ्चविधं वाचना- प्रश्न - परिवर्तनानुप्रेक्षा- धर्मकथारूपं कुर्यात् । यस्तु साधूपाश्रयमागन्तुमशक्तो राजादिर्वा महर्द्धिको वा बह्वपायः स स्वगृह एवावश्यकं स्वाध्यायं च करोति । उत्तममित्युत्तमनिर्जराहेतुम्, यदाह
तथा-
सहमति सम्भितरवाहिरे कुसलदिट्ठे । नवि अस्थि नवि होही सज्झायसमं तवोकम्मं ॥ १ ॥
सेज्झाएण पसत्थं झाणं जाणइ अ सव्वपरमत्थं । सज्झाए वट्टंतो खणे खणे जाइ वेरग्गं ॥ १ ॥ इत्यादि ॥ १३० ॥
न्याय्ये काले ततो देवगुरुस्मृतिपवित्रितः । निद्रामल्पामुपासीत प्रायेणाब्रह्मवर्जकः ॥१३१॥ न्याय्यो न्यायादनपेतः कालः, स च रात्रेः प्रथमयामोऽर्धरात्रं वा शरीरसात्म्येन, तत इति स्वाध्यायकरणानन्तरं, निद्रामल्पामुपासीतेति क्रिया । कथम्भूतः सन् ! देवगुरुस्मृतिपवित्रितः - देवा श्रद्भट्टारकाः, गुरवो धर्माचार्याः, तेषां स्मृतिर्मनस्यारोपणं तया पवित्रितो निर्मलीभूतात्मा । उपलक्षणं चैतच्चतुःशरणगमन दुष्कृत गर्दासुकृतानुमोदना - पञ्चनमस्कारस्मरणप्रभृतीनाम् । न ह्येतत्स्मरणमन्तरेण पवित्रता भवति । तत्र देवस्मृतिः- “ नैमो (१) द्वादशविधेऽपि तपसि साभ्यन्तरबाह्ये कुशलदिष्टे । नाप्यस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म ॥ १ ॥ (२) स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्व्वपरमार्थम् । स्वाध्याये वर्त्तमानः क्षणे क्षणे याति वैराग्यम् ॥ १ ॥ (३) नमो वीतरागेभ्यः सर्व्वज्ञेभ्यस्त्रैलोक्यपूजितेभ्यो यथास्थितवस्तुवादिभ्यः ।
For Personal & Private Use Only
→→→****@**>*/0/</< **O**-**@****K
www.jainelibrary.org