SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ २५७ ॥ Jain Education Int 1-1-1-1+0.K+K पैच्चक्खाणम्मि कए आसवदाराई हुंति पिहि आई । श्रसवदारपिहाणे तण्हावुच्छेअ होइ ।। १ ।। तण्हावुच्छेएणय उलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं || २ || तत्तो रित्तधम्म कम्मविवेगो अपुव्वकरणं च । तत्तो केवलणाणं सासयसोक्खो तो मोक्खो ॥ ३ ॥ न चावश्यकर्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावकस्य, न षड्विधमिति वक्तुं युक्तम्, सेमणेण सावरण् य अवस्सकायन्वयं हवइ जम्हा । तो अहोनिसिस्स य तम्हा आवस्सयं नाम ॥ १ ॥ इत्यागमे श्रावकं प्रत्यावश्यकस्योक्तत्वात् । न चात्र चैत्यवन्दनाद्येवावश्यकं वक्तुमुचितम् तो अहो निसिस्स य' इति कालद्वयाभिधानात् चैत्यवन्दनस्य च त्रैकालिकत्वेनोक्तत्वात् । अनुयोगद्वारेष्वपि जैलं समणो वा समणी वा साव वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए उभोकालं आवस्सयं करेइ, से तं लोउत्तरियं भावावस्सयं इति वचनात् श्रावकस्याप्यावश्यकमुक्तमेव । ततः कृतषड्विधाव(१) प्रत्याख्याने कृते आस्रवद्वाराणि भवन्ति पिहितानि । आस्रवद्वारपिधाने तृष्णाव्युच्छेदनं भवति ॥ १ ॥ तृष्णाव्युच्छेदेन चातुलोपशमो भवेद्र मनुष्याणां । अतुलोपशमेन पुनः प्रत्याख्यानं भवति शुद्धम् ॥ २ ॥ ततश्चारित्रधर्मः कर्मविपाकोऽपूर्वकरणं च । ततः केवलज्ञानं शाश्वतसौख्यस्ततो मोक्षः ॥ ३ ॥ (२) श्रमणेन श्रावकेण चावश्यकर्तव्यकं भवति यस्मात् । अन्तेऽह्नो निशश्च तस्मादावश्यकं नाम ।। १ ।। (३) यत् श्रमणो वा श्रमणी वा श्रावको वा श्राविका वा तच्चित्तस्तन्मनास्तछेश्यस्तदर्थोपयुक्तस्तदर्पितकरणस्तद्भावनाभावित उभयकालमावश्यकं कुर्यात्, तोकोत्तरं भावावश्यकम् । For Personal & Private Use Only 0-100 * ←→*@*--**-*-**→ तृतीयः प्रकाशः । ।। २५७ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy