SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ।। २५६ ।। Jain Education Inte पूर्ववत् । नवरम्, गिहत्थसंसद्वेणं इति गृहस्थेन स्वप्रयोजनाय दुग्धसंसृष्ट श्रोदनो दुग्धं च तमतिक्रम्योत्कर्षतश्चस्वार्यङ्गुलानि यावदुपरि वर्तते तदा तद् दुग्धमत्रिकृतिः, पञ्चमाङ्गुलारम्भे विकृतिरेव । अनेन न्यायेनान्यासामपि विकृतीनां गृहस्थासंसृष्टत्वमागमादवसेयम् । उक्तित्तविवेगेणं इति, उत्क्षिप्तविवेक आचामाम्लवदुद्धर्तुं शक्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु नास्ति । पडुच्च मक्खिणं इति, – प्रतीत्य सर्वथा रूक्षमण्डकादिकमपेक्ष्य प्रक्षितं स्नेहितमीषत्सौकुमार्योत्पादनाय प्रक्षणकृतविशिष्टस्वादुतायाश्चाभावाद् ग्रक्षितमिव यद् वर्तते तत् प्रतीत्य म्रक्षितं क्षिताभासमित्यर्थः । इह चायं विधिः – यद्यङ्गुल्या तैलादि गृहीत्वा मण्डकादि प्रक्षितं तदा कल्पते निर्विकृतिकस्य, धारया तु न कल्पते । व्युत्सृजति विकृतिं त्यजतीत्यर्थः । इह च यासु विकृतिपूत्क्षिप्तविवेकः संभवति तासुनवाकाराः, अन्यासु तु द्रवरूपास्वष्टौ । एतदर्थसंवादिन्यो गाथाः - दो चेव नमुकारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एक्कास गम्मि अहेव ।। १ ।। सत्तेगट्ठाणस्स उ अट्ठेव य अंबिलम्मि आगारा । पंचैव श्रभत्तट्ठे छप्पा चरिम चत्तारि ॥ २ ॥ पंच चउरो अभिग्गहे निच्चिए अह नव य आगारा । अप्पाउरणे पंच उ हवंति सेसेसु चत्तारि ॥ ३ ॥ (१) द्वावेव नमस्कारे आकारौ पट् च पौरुप्यां तु । सप्तैव च पूर्वार्धे एकाशनेऽष्टैव ॥ १ ॥ सप्तकस्थानस्य त्वष्टैव चाचामाम्ले आकाराः । पञ्चैवाभक्तार्थे षट् पानके चरमे चत्वारः || २ || पञ्च चतुरोऽभिग्रहे निर्विकृतिकेऽष्ट नव चाकाराः । अप्रावरणे पञ्च तु भवन्ति शेषेषु चत्वारः || ३ || For Personal & Private Use Only प्र •K• →→←→O*-*O***@**** तृतीयः प्रकाशः । ॥ २५६ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy