________________
0/0/+K+0-03
13-08-001
Jain Education Internation
रत्नवसनधनधान्यैर्निरन्तरम् ॥ ६६ ॥ वजेन्द्रनीलवैर्यहर्म्य किम्मररश्मिभिः । भित्तिं विनापि खे तत्र चित्रक विरच्यते ॥ ६७ ॥ तद्वप्रे दीप्रमाणिक्य कपिशीर्षपरम्पराः । श्रयत्नादर्शतां यान्ति चिरं खेचरयोषिताम् ॥ ६८ ॥ तस्यां गृहाङ्गणभुवि स्वस्तिकन्यस्तमौक्तिकैः । स्वैरं कर्करकक्रीडां कुरुते बालिकाजनः ॥ ६६ ॥ तत्रोद्यानोच्चवृक्षाग्रस्खल्यमानान्यहर्निशम् । खेचरीणां विमानानि क्षणं यान्ति कुलायताम् ॥ १०० ॥
तत्र दृष्ट्रार्येषु रत्नराशीन् समुच्छ्रितान् । तदवकरकूटोऽयं तर्क्यते रोहणाचलः ॥ १॥ जलकेलिरतस्त्रीणां त्रुटितैरमौक्तिकैः । ताम्रपर्णीश्रियं तत्र दधते गृहदीर्घिकाः ॥ २ ॥ तत्रेभ्याः सन्ति ते येषां कस्याप्येकतमस्य सः । व्यवहर्त्तुं गतो मन्ये वणिक्पुत्रो धनाधिपः ॥ ३ ॥ नक्तमिन्दुदृषद्भित्तिमन्दिरस्यन्दिवारिभिः । प्रशान्तपशवो रथ्याः क्रियन्ते तत्र सर्व्वतः ॥ ४ ॥ वापीकूपसरोल क्षैः सुधासोदरवारिभिः । नागलोकं नवसुधाकुण्डं परिबभूव सा || ५ || नगरीं तामलङ्कुर्व्वन्नरेन्द्रो वृषभध्वजः । श्रपत्यानि निजानीव प्रजाश्विरमात् ॥ ६ ॥ तत उत्पादयामास लोकानुग्रहकाम्यया । एकैकशो विंशतिधा पञ्च शिल्पानि नाभिभूः ॥ ७ ॥ राज्यस्थितिनिमित्तं चाऽग्रहीद्गास्तुरगान् गजान् । सामाद्युपायसारां च नीतिरीतिमदर्शयत् ॥ ८ ॥ द्वासप्ततिकला काण्ड भरतं चाध्यजीगपत् । भरतोऽपि निजान् भ्रातॄंस्तनयानितरानपि ॥ ६ ॥ नाभेयो बाहुबलिनं भिद्यमानान्यनेकशः । लक्षणानि च हस्त्यश्वस्त्रीपुंसानामजिज्ञपत् ॥ १० ॥ श्रष्टादशलिपीब्रहया अपसव्येन पाणिना । दर्शयामास सव्येन सुन्दर्या गणितं पुनः ॥ ११ ॥ वर्णव्यवस्थां रचयन् न्यायमार्ग प्रवर्त्तयन् । त्र्यशीर्ति पूर्वलक्षाणि नाभिभूरत्वात् ॥ १२ ॥ प्रभुः स्मरकृतावासे मधुमासे समेयुषि । अगादन्ये
For Personal & Private Use Only
B-40390843+013
www.jainelibrary.org