________________
बोग
प्रथम प्रकाशः।
॥१७॥
सुमङ्गलादेवी देवैः प्रकृतमङ्गला । अपत्ये भरतबाहयौ युग्मरूपे अजीजनत् ॥७६ ॥ त्रैलोक्यजनितानन्दा सुनन्दा सुषुवे युगम् । सुबाहुं बाहुबलिनं सुन्दरीं चातिसुन्दरीम् ॥८०॥ पुनरेकोनपञ्चाशत्पुंयुगानि सुमङ्गला । असूत बलिनो मूर्तीन् द्वैरूप्येणेव मारुतान् ॥८१॥ अन्येयुरन्याय इति पूत्कारोधृतबाहुभिः । नाभिर्व्यज्ञपि सम्भूय सर्वैमिथुनकैरिदम् ॥८२ ॥ तिस्रो हकारमकारधिक्काराख्याः सुनीतयः । न गण्यन्तेऽधुना पुम्भिः कुर्वद्भिरसमञ्जसम् ॥ ८३ ॥ ततः कुलकरोऽप्यूचे त्रातासादसमञ्जसात् । एष वो वृषभः स्वामी तद्वध्वं तदाज्ञया ॥८४ ॥ तदा कुलकराज्ञातः कर्नु राज्यस्थितिं स्फुटाम् । प्रभु नत्रयमयो मिथुनान्येवमन्वशात् ॥८५॥ राजा भवति मर्यादाव्यतिक्रमनिरोधकः । तस्योच्चासनदानेनाभिषेकः क्रियते जलैः ॥८६॥ आकर्ण्य वचनं भर्तुस्ते सर्वे युग्मधर्मिणः । तच्छिक्षया ययुः पत्रपुटैजेलजिघृक्षया ॥ ८७॥ तदा चासनकम्पेनावधिज्ञानप्रयोगतः । विज्ञातभगवद्राज्यसमयः शक्र आययौ ॥८८ ॥ रत्नसिंहासनेऽध्यास्य वासवः परमेश्वरम् । साम्राज्येऽभिषिषेचालश्चके च मुकुटादिभिः ॥ ८8 ।। इतश्चाम्भोजिनीपत्रपुटैरञ्जलिधारितैः । निजं मन इव स्वच्छमानिन्ये मिथुनै लम् ॥४०॥ उदयाद्रिमिवार्केण मुकुटेनोपशोभितम् । अत्यन्तविमलैर्वस्त्रव्योमेव शरदम्बुदैः ॥ ११ ॥ हंसैरिव शरत्कालं सश्चरच्चारुचामरैः । कृताभिषेकं नाभेयं ददृशुस्तानि विस्मयात् ॥ १२॥ (युग्मं) नैतद्युक्तं प्रभोर्मूनि क्षेप्तुमेवं विमर्शिभिः। विनीतैमिथुनैर्वारि निदधे पादपद्मयोः॥ १३ ॥ योजनान्यथ विस्तीणों नव द्वादश चायताम् । विनीताख्यां पुरी कर्नु श्रीदमुक्या हरिययौ ॥ १४॥ सोऽपि रत्नमयीं भूमर्माणिक्यमुकुटोपमाम् । व्यधात् द्विषामयोध्येति तामयोध्यापराभिधाम् ॥६५॥ तां च निर्माय निर्मायः पूरयामास यक्षराट् । अक्षय्य
Inin Education intem
For Personal & Private Use Only
www.jainelibrary.org