SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्वासो विस्रतरत्पलम् । गोक्षीरधार धवल रुधिरं च जगत्पतेः ।। ६२ ॥ इत्यसाधारणैन नालक्षणैलेक्षितः प्रभुः।। रत्नै रत्नाकर इव सेव्यः कस्येह नाभवत् ॥ ६३ ॥ अन्येयुः क्रीडया क्रीडद्धालभावानुरूपया । मिथो मिथुन किश्चित्तले तालतरोरगात् ।। ६४ ॥ तदैव दैवदुर्योगात्तन्मध्यान्नरमूर्द्धनि । तडिद्दण्ड इवैरण्डेऽपतत्तालफलं महत् ॥६५॥ प्रहतः काकतालीयन्यायेनाश्वेव ममणि । विपन्नो दारकस्तत्र प्रथमेनापमृत्युना ।। ६६ ।। कालधम्मै गते तस्मिंस्तद्वितीया नितम्बिनी । यूथभ्रष्टा कुरङ्गीव किंकर्तव्यजडाभवत् ॥ ६७ ॥ अकाण्डमुद्राघातेनेव तेनापमृत्युना । बभूवुर्मूञ्छितानीव मिथुनान्यपराण्यपि ॥ ६॥ तानि तामग्रतः कृत्वा नारी पुरुषवर्जिताम् । किंकर्तव्य विमूढानि श्रीनाभेरुपनिन्यिरे ॥ ६६ ।। एषा वृषभनाथस्य धर्मपत्नी भवत्विति । प्रतिजग्राह तो नाभिर्नेन कैरवTI कौमुदीम् ॥ ७० ॥ अन्यदा तु 'विभोरुद्यत्प्राग्भोगफलकर्मणः । आगादिन्द्रो विवाहार्थ वृन्दारकगणान्वितः ॥७१ ॥ ततः स्वर्णमयस्तम्भभ्राजिष्णुमणिपुत्रिकम् । अनेकनिर्गमद्वारमकार्षमण्डपं सुराः ।। ७२ ।। श्वेतदिव्यांशुकोल्लोचच्छलेन गगनस्थया । गङ्गयेवाश्रितः सोऽभूद्भरिशोभादिदृक्षया ॥ ७३ ॥ तोरणानि चतुर्दिक्षु सन्तानतरुपल्लवैः । तत्राभूवन् धनूंषीव सजितानि मनोभुवा ॥ ७४ ॥ चतस्रो रत्नकलशश्रेणयोऽभ्रंलिहानगाः । पर्यस्थाप्यन्त देवीभिर्निधानानि रतेरिव ।। ७५ । ववृषुर्मण्डपद्वारे चेलोत्क्षेपं पयोमुचः । चक्रे मध्ये सुरीभिर्भूः पङ्किला यक्षकर्दमैः ॥७६ ॥ वाद्यमानेषु तूर्येषु गीयमाने च मङ्गले । अवादयन्नगायश्च प्रतिशद्वैदिगङ्गनाः ॥ ७७॥ सुमङ्गलासुनन्दाभ्यां कुमारीभ्यामकारयत् । वासवः परमेशस्य पाणिग्रहमहोत्सवम् ॥ ७ ॥ ततः ( १ ) विभोरभ्युद्यदभोगफलकर्मणः । (२) अभ्रंलिहायकाः । !! वाद्यमानेषु तर वर्मण्डपद्वारे चलानालशश्रेणयोऽअंलिहानगा in Education Internati For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy