________________
तृतीयः
प्रकाशः।
योग
__ अथ चरमम् । चरमोऽन्तिमो भागः। स च दिवसस्य भवस्य चेति द्विधा । तद्विषयं प्रत्याख्यानमपि चरमम् ।
- इह च भवचरमं यावज्जीवम् । तत्र द्विविधेऽपि चत्वार आकारा भवन्ति यत्सूत्रम्शास्त्रम्
दिवसचरिमं भवचरिमं वा पञ्चक्खाइ चउन्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं ॥२५५॥ सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ।
* नन दिवसचरिमप्रत्याख्यानं निष्फलम् , एकाशनादिप्रत्याख्यानेनैव गतार्थत्वात् । नैवम, एकाशनादिकं
ह्यष्टाद्याकारमेतच चतुराकारम्, अत आकाराणां संक्षेपकरणात् सफलमेव । अत एवैकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधन यावजीवं प्रत्याख्यातत्वात् । गृहस्थापेक्षया पुनरिदमादित्योद्गमान्तम् , दिवसस्याहोरात्रप-यतयापि दर्शनात् । तत्र येषां रात्रिभोजननियमोऽस्ति, तेषामपीदं सार्थकम् , अनुवादकत्वेन स्मारकत्वात् । भवचरमं तु द्वयाकारमपि भवति । यदा जानाति महत्तरसर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनम् , तदाऽनाभोगसहसाकाराकारौ भवतः, अगुल्यादेरनाभोगेन सहसाकारेण वा मुखे प्रक्षेपसंभवात् । अत एवेदमनाकारमप्युच्यते, आकारद्वयस्यापरिहार्यत्वात् ॥ ___ अथाभिग्रहप्रत्याख्यानम् । तच्च दण्डप्रमार्जनादिनियमरूपम् । तत्र चत्वार आकारा भवन्ति, यथा, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तित्रागारेणं वोसिरइ । यदा त्वप्रावरणाभिग्रहं गृह्णाति तदा 'चोलपट्टगागारेणं' इति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः ।।
अथ विकृतिप्रत्याख्यानम् । तत्र नव, अष्टौ वाऽऽकाराः, यत् सूत्रम्
॥ २५५॥
Jain Education intera
For Personal & Private Use Only
.
www.jainelibrary.org