________________
योग
शास्रम्
।। २५३ ॥
Jain Education Inter
सहसागारेणं पच्छष्णं कालेणं दिसामोहेणं साहुवययेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ॥ पूर्व च तदर्थं च पूर्वार्ध दिनस्याद्यं प्रहरद्वयं पूर्वार्धं प्रत्याख्याति पूर्वार्धप्रत्याख्यानं करोति । पडाकाराः पूर्ववत् । ' महत्तरागारेणं ' इति, महत्तरं प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसंघादिप्रयोजनं तदेवाकारः प्रत्याख्यानापवादो महत्तराकारस्तस्मात् अन्यत्र इति योगः । यच्चात्रैव महत्तराकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्यान्पत्वं महत्त्वं च कारण - माचक्षते ।
3
अथैकाशनप्रत्याख्यानम् । तत्राष्टावाकाराः यत् सूत्रम् —
एक्कासणगं पच्चक्खाइ चउन्विहं पि आहारं असणं पाणं खाइमं साइमं श्रपत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंटणपसारणेणं गुरुग्रन्भुट्टाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिश्रागारेणं वोसिरइ ॥
एकं सकृदशनं भोजनम् एकं वासनं पुताचलनतो यत्र तदेकाशनमेकासनं च प्राकृते द्वयोरपि 'एगासणं' इति रूपम्, तत् प्रत्याख्याति - एकाशनप्रत्याख्यानं करोतीत्यर्थः । अत्राद्यावन्त्यौ च द्वावाकारौ पूर्ववत् । सागारागारे सह अगारेण वर्तते इति सागारः स एव सागारिको गृहस्थः स एवाकारः प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र । गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसंभवात् श्रत एवोक्तम्; —
For Personal & Private Use Only
K+908-10.→
<-XKK+---
तृतीयः
प्रकाशः ।
॥ २५३ ॥
www.jainelibrary.org