SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ योग शास्रम् ।। २५३ ॥ Jain Education Inter सहसागारेणं पच्छष्णं कालेणं दिसामोहेणं साहुवययेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ॥ पूर्व च तदर्थं च पूर्वार्ध दिनस्याद्यं प्रहरद्वयं पूर्वार्धं प्रत्याख्याति पूर्वार्धप्रत्याख्यानं करोति । पडाकाराः पूर्ववत् । ' महत्तरागारेणं ' इति, महत्तरं प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसंघादिप्रयोजनं तदेवाकारः प्रत्याख्यानापवादो महत्तराकारस्तस्मात् अन्यत्र इति योगः । यच्चात्रैव महत्तराकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्यान्पत्वं महत्त्वं च कारण - माचक्षते । 3 अथैकाशनप्रत्याख्यानम् । तत्राष्टावाकाराः यत् सूत्रम् — एक्कासणगं पच्चक्खाइ चउन्विहं पि आहारं असणं पाणं खाइमं साइमं श्रपत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंटणपसारणेणं गुरुग्रन्भुट्टाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिश्रागारेणं वोसिरइ ॥ एकं सकृदशनं भोजनम् एकं वासनं पुताचलनतो यत्र तदेकाशनमेकासनं च प्राकृते द्वयोरपि 'एगासणं' इति रूपम्, तत् प्रत्याख्याति - एकाशनप्रत्याख्यानं करोतीत्यर्थः । अत्राद्यावन्त्यौ च द्वावाकारौ पूर्ववत् । सागारागारे सह अगारेण वर्तते इति सागारः स एव सागारिको गृहस्थः स एवाकारः प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र । गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसंभवात् श्रत एवोक्तम्; — For Personal & Private Use Only K+908-10.→ <-XKK+--- तृतीयः प्रकाशः । ॥ २५३ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy