________________
योग
तृतीया
प्रकाशः।
अथ प्रथम एव मुर्त इति कुतो लभ्यते ? । सूत्रप्रामाण्यात, पौरुषीवत् । सूत्रं चेदम्शास्त्रम्
उग्गए मरे नमोकारसहि पच्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अप्पत्थणाभोगणं
सहसागारेणं वोसिरइ । ॥२५२॥ व्याख्या-उद्गते सूरे सूर्योद्गमादारभ्येत्यर्थः, नमस्कारेण परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं प्रत्या
ख्याति, “ सर्वे धातवः करोत्यर्थेन व्याप्ताः" इतिन्यायाद् नमस्कारेण सहितं प्रत्याख्यानं करोति । इदं गुरोरनुवादभङ्गथा वचनम् । शिष्यस्तु प्रत्याख्यामि' इत्येतदाह । एवं 'व्युत्सृजति' इत्यत्रापि वाच्यम् । कथम् !
चतुर्विधमिति, न पुनरेकविधादिकम् , आहारमभ्यवहार्य ' व्युत्सृजति' इत्युत्तरेण योगः। इदं चतुर्विधाहारस्यैव Ra भवतीति संप्रदायः, रात्रिभोजनव्रततीरणप्रायत्वादस्य । अशनमित्याद्याहारचातुर्विध्यकीर्तनम् । अशनादय
आहाराः पूर्व व्याख्याताः । अत्र नियमभङ्गभयादाकारावाह-अमत्थणामोगेणं सहसागारेणं, अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात, सहसाकाराच्च; एतौ वर्जयित्वेत्यर्थः । तत्रानाभोगोऽत्यन्तविस्मृतिः। सहसाकारोऽतिप्रवृत्तयोगानिवर्तनम् । व्युत्सृजति परिहरति ।
अथ पौरुषीप्रत्याख्यानम्
पौरिसिं पच्चरुखाइ उग्गए सूरे चउन्विहं पि आहारं असणं पाणं खाइमं साइमं अस्मत्थणाभोगेणं सहसा| गारेणं पच्छन्नेणं कालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तिभागारेणं वोसिरइ ॥
पुरुषः प्रमाणमस्याः पौरुषी छाया तयुक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति पौरुषीप्रत्याख्यानं
॥२५२॥
www.jainelibrary.org
in Education
and
For Personal & Private Use Only