________________
योगशास्त्रम्
॥२५॥
उत्तरगुणानां तु पिण्ड विशुद्धयादीनां दिखतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात् । तत्र स्वयं कृतप्रत्याख्यानः काले तृतीयः विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनुच्चरन् स्वयं जानन ज्ञस्यैव गुरोः पार्वे प्रत्याख्यानं करोति । ज्ञत्वे चतुर्भङ्गीप्रकाशः।
द्वयोर्शत्वे प्रथमो भङ्गः शुद्धः। १ । गुरो त्वे शिष्यस्याज्ञत्वे द्वितीयः। तत्र तत्कालं शिष्यं संक्षेपतःप्रबोध्य यदा । H गुरुः प्रत्याख्यानं कारयति तदाऽयमपि शुद्धः, अन्यथा त्वशुद्धः ।२। गुरोरज्ञत्वे शिष्यस्य ज्ञत्वे तृतीयः। अयमपि
तथाविधगुरोरप्राप्ती गुरुबहुमानाद् गुरोः पितृ-पितृव्य-मातुल-ज्येष्ठभ्रात्रादिकं साक्षिणं कुर्वतस्तृतीयः शुद्धः, अन्यथा त्वशुद्धः। ३ । द्वयोरज्ञत्वे चतुर्थः, असावशुद्ध एव । ४ ।
उत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगि द्विविधम्-संकेतप्रत्याख्यानमद्धाप्रत्याख्यानं च। तत्र संकेतप्रत्याख्यानं । श्रावकः पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् ' भोजनप्राप्तेः प्राक् प्रत्याख्यानरहितो मा | भूवम् ' इत्यङ्गुष्ठादिकं संकेतं करोति-' यावदङ्गुष्ठं मुष्टिं ग्रन्थि वा न मुश्चामि, गृहं वा न प्रविशामि, स्वेदविन्दवो वा यावद् न शुष्यन्ति, एतावन्तो वोच्छ्रासा यावद् न भवन्ति, जलार्द्रमश्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावद् न निवोति तावद् न भुञ्जे' इति; यदाहु:
अंगुट्टमुछिगंठीघरसेऊसासथिवुगजोइक्खे । एअं संकेय भणियं धीरेहिं अणंतनाणीहिं ॥ १ ॥
अद्धा कालस्तद्विषयं प्रत्याख्यानमद्धाप्रत्याख्यानम् । तच्च नमस्कारसहितं, पौरुषी, दिनपूर्वार्धः, एकाशनम् , एकस्थानकम्, आचामाम्लम् , उपवासः, चरमम् , अभिग्रहः, विकृतिनिषेधश्चेति. दशविधम् ; यदाहु:(१) अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्वासस्तिबुकज्योतिष्कान । एतत् सङ्केतं भणितं धीरेरनन्तज्ञानिभिः ॥ १ ॥
॥२५॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org