________________
Jain Education Internal
घोडग लयाय खंभे कुड्डे माले य सवरि बहु गियले। लंबोत्तर थण उद्धी संजइ खलिये य वायस कविट्ठे ॥ १ ॥ सीसोकंपि मूह अंगुली भमुहा य वारुणी पेहा । इति । एके त्वन्यानपि कायोत्सर्गदोषानाडु:, यथां
निष्ठीवनं वपुःस्पर्शः प्रपञ्चबहुला स्थितिः । सूत्रोदितविधेयूनं वयोऽपेचाविवर्जनम् ॥ १ ॥ कालापेक्षाव्यतिक्रान्तिर्व्याक्षेपासक्तचित्तता । लोभाकुलितचित्तत्वं पापकार्योद्यमः परः ।। २ ।। कृत्याकृत्यविमूढत्वं पट्टिकाद्युपरि स्थितिः । इति ।
कायोत्सर्गस्यापि फलं निर्जरैव; यदाहु:--
काउस्सग्गे जह संठिअस्स भजंति अंगुवंगाई । इय भिंदंति सुविहिया अट्ठविहं कम्मसंघायं ॥ १ ॥ कायोत्सर्गसूत्रार्थः प्राग् व्याख्यात एव ॥
अथ प्रत्याख्यानम् —प्रति प्रवृत्तिप्रतिकूलतया या मर्यादया ख्यानं प्रकथनं प्रत्याख्यानम् । तच्च द्वेधामूलगुणरूपमुत्तरगुणरूपं च । मूलगुणा यतीनां महाव्रतानि श्रावकाणामणुव्रतानि; उत्तरगुणास्तु यतीनां पिण्डविशुद्धयादयः, श्रावकाणां तु गुणव्रतशिक्षाव्रतानि । मूलगुणानां तु प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, ( १ ) घोटको लता च स्तम्भः कुड्यं मालं च शबरी वधूर्निगडः । लम्बोत्तरं स्तन उद्धिर्संयती खलीनं च वायसः कपित्थः ॥ १॥ शीर्षोत्कम्पितं मूकोऽङ्गुलिर्भूश्च वारुणी प्रेक्षा ।
( २ ) कायोत्सर्गे यथा संस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि । एवं भिन्दन्ति सुविहिता अष्टविधं कर्मसंघातम् ॥ १ ॥
For Personal & Private Use Only:
www.jainelibrary.org