________________
याग
तृतीयः प्रकाशः।
शास्त्रम्
1॥२५॥
इति चतुर्थः। एवं निषम-शयितयोरपि चतुर्भङ्गी वाच्या ।
दोषरहितश्च कायोत्सर्गः कार्यः । दोषाश्चैकविंशतिः-आकुञ्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः ।। खरवातप्रकम्पिताया लताया इव कम्पनं लतादोषः । २। स्तम्भमवष्टभ्य स्थानं स्तम्भदोषः। ३ । कुड्यमवष्टभ्य स्थानं कुड्यदोषः।४ । माले शिरोऽवष्टभ्य स्थानं मालदोषः। ५। हस्तौ गुह्यदेशे स्थापयित्वा शबर्या इव स्थानं
शबरीदोषः। ६ । शिरोऽवनम्य कुलवध्वा इव स्थानं वधुदोषः । ७ । निगडितस्येव विवृतपादस्य मिलितपादस्य | वा स्थानं निगडदोषः।। नाभेरुपर्याजानु चोलपट्टकं निवध्य स्थानं लम्बोत्तरदोषः ।।। दंशादिवारणार्थमज्ञानाद् वा स्तने चोलपट्टकं निबध्य स्थानं स्तनदोषः; 'धात्रीवद् बालार्थ स्तनावुन्नमय्य स्थानं वा' इत्येके ।१० पाणी मीलयित्वाऽग्रचरणौ विस्तार्य, अङ्गुष्ठौ वा मीलयित्वा पाी विस्तार्य स्थानं शकटोर्द्धिकादोषः।११। व्रतिनीवत् | पटेन शरीरमाच्छाद्य स्थानं संयतीदोषः ।१२। खलीनमिव रजोहरणं पुरस्कृत्य स्थानं खलीनदोषः, अन्ये खलीनाहियवर्ध्वाधःशिरःकम्पनं खलीनदोषमाहुः।१३। वायसस्येवेतस्ततो नयनगोलकभ्रमणं दिगवेक्षणं वा वायसदोषः। १४ । षट्पदिकाभयेन कपित्थवच्चोलपट्ट संवृत्य मुष्टौ गृहीत्वा स्थानं कपित्थदोषः; 'एवमेव मुष्टिं बवा स्थानम्' इत्यन्ये ।१॥ भूताविष्टस्येव शीर्ष कम्पयतः स्थानं शीर्षोत्कम्पितदोषः ।१६। मृकस्येवाव्यक्तशब्दं कुर्वतः स्थानं मूकदोषः ।१७। पालापकगणनार्थमङ्गुलीचालयतः स्थानमङ्गुलिदोषः ।१८। व्यापारान्तरनिरूपणार्थ भ्रूनृत्तं कुर्वतः स्थानं भ्रूदोषः ।१६।निष्पद्यमानवारुण्या इव बुडबुडारावेण स्थानं वारुणीदोषः; 'वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोषः' इत्यन्ये । २० । अनुप्रेक्षमाणस्येवौष्ठपुटे चलयतः स्थानमनुप्रेक्षादोषः। २१। यदाहुः
स्ततो नयनान खलीनदोष
संवृत्य म
विष्टस्येव शी
H॥२५॥
JanEducation intel
For Personal Private Use Only