SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ याग तृतीयः प्रकाशः। शास्त्रम् 1॥२५॥ इति चतुर्थः। एवं निषम-शयितयोरपि चतुर्भङ्गी वाच्या । दोषरहितश्च कायोत्सर्गः कार्यः । दोषाश्चैकविंशतिः-आकुञ्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः ।। खरवातप्रकम्पिताया लताया इव कम्पनं लतादोषः । २। स्तम्भमवष्टभ्य स्थानं स्तम्भदोषः। ३ । कुड्यमवष्टभ्य स्थानं कुड्यदोषः।४ । माले शिरोऽवष्टभ्य स्थानं मालदोषः। ५। हस्तौ गुह्यदेशे स्थापयित्वा शबर्या इव स्थानं शबरीदोषः। ६ । शिरोऽवनम्य कुलवध्वा इव स्थानं वधुदोषः । ७ । निगडितस्येव विवृतपादस्य मिलितपादस्य | वा स्थानं निगडदोषः।। नाभेरुपर्याजानु चोलपट्टकं निवध्य स्थानं लम्बोत्तरदोषः ।।। दंशादिवारणार्थमज्ञानाद् वा स्तने चोलपट्टकं निबध्य स्थानं स्तनदोषः; 'धात्रीवद् बालार्थ स्तनावुन्नमय्य स्थानं वा' इत्येके ।१० पाणी मीलयित्वाऽग्रचरणौ विस्तार्य, अङ्गुष्ठौ वा मीलयित्वा पाी विस्तार्य स्थानं शकटोर्द्धिकादोषः।११। व्रतिनीवत् | पटेन शरीरमाच्छाद्य स्थानं संयतीदोषः ।१२। खलीनमिव रजोहरणं पुरस्कृत्य स्थानं खलीनदोषः, अन्ये खलीनाहियवर्ध्वाधःशिरःकम्पनं खलीनदोषमाहुः।१३। वायसस्येवेतस्ततो नयनगोलकभ्रमणं दिगवेक्षणं वा वायसदोषः। १४ । षट्पदिकाभयेन कपित्थवच्चोलपट्ट संवृत्य मुष्टौ गृहीत्वा स्थानं कपित्थदोषः; 'एवमेव मुष्टिं बवा स्थानम्' इत्यन्ये ।१॥ भूताविष्टस्येव शीर्ष कम्पयतः स्थानं शीर्षोत्कम्पितदोषः ।१६। मृकस्येवाव्यक्तशब्दं कुर्वतः स्थानं मूकदोषः ।१७। पालापकगणनार्थमङ्गुलीचालयतः स्थानमङ्गुलिदोषः ।१८। व्यापारान्तरनिरूपणार्थ भ्रूनृत्तं कुर्वतः स्थानं भ्रूदोषः ।१६।निष्पद्यमानवारुण्या इव बुडबुडारावेण स्थानं वारुणीदोषः; 'वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोषः' इत्यन्ये । २० । अनुप्रेक्षमाणस्येवौष्ठपुटे चलयतः स्थानमनुप्रेक्षादोषः। २१। यदाहुः स्ततो नयनान खलीनदोष संवृत्य म विष्टस्येव शी H॥२५॥ JanEducation intel For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy