________________
'घोडगमाईदोसेहिं विरहिअं तो करेइ उस्सगं । नाहिनहो जाणुद्धं चउरंगुलठविकडिपट्टो ॥ ४॥ तत्थ य धरेइ हिअए जहक्कम दिणकए अईआरे । पारेत्तु नमुक्कारेण पढइ चउवीसथयदंडं ॥ ५॥ संडासगे पमञ्जिय उवविसिय अलग्गविषयबाहुजुयो । मुहणंतगं च कायं च पेहए पंचवीसइहा ॥६॥ उहियहिओ सविणयं विहिणा गुरुणो करेइ किइकम्मं । बत्तीसदोसरहिरं पणवीसावस्सगविसुद्धं ॥७॥ अह सम्ममवणअंगो करजुअविहिधरिअपुत्तिरयहरणो। परिचिंतिम अइआरे जहक्कम गुरुपुरो वियडे ॥८॥ अह उवविसित्तु सुत्तं सामाइयमाइयं पढिय पयो। अन्भुट्ठियो म्हि इचाइ पढइ दुह उडिओ विहिणा ।।६॥ दाऊण वंदणं तो पणगाइसु जइसु खामए तिमि । किइकम्मं करे आयरिश्रमाइगाहातिगं पढइ ॥ १० ॥
(१) घोटकादिदोषैर्विरहितं ततः करोति उत्सर्गम् । नाभ्यधो जानूल चतुरङ्गलस्थापितकटीपट्टः ॥ ४ ॥ तत्र च धारयति हृदये यथाक्रमं दिनकृतानतिचारान् । पारयित्वा नमस्कारेण पठति चतुर्विशतिस्तवदण्डम् ॥५॥ संदंशं प्रमृज्योपविश्यालग्नविततबाहयुगः । मुखानन्तकं च कायं च प्रेक्षते पञ्चविंशतिधा ॥६॥ उत्थितस्थितः सविनयं विधिना गुरोः करोति कृतिकर्म । द्वात्रिंशद्दोषरहितं पञ्चविंशत्यावश्यकविशुद्धम् ॥७॥ अथ सम्यगवनताङ्गः करयुगविधिधृतवस्त्रिकारजोहरणः । परिचिन्तयत्यति (न्तिताति) चारान् यथाक्रमं गुरुपुरो विस्तृतान् (विस्तृणुयात् ) ॥८॥ अथोपविश्य सूत्रं सामायिकादिकं पठित्वा प्रयतः । अम्युत्थितोऽस्मीत्यादि पठति द्विघोत्थितो विधिना ॥९॥ दत्त्वा वन्दनं ततः पञ्चकादिषु यतिषु क्षमयेत् त्रिः । कृतिकर्म कुर्यादाचार्यादिगाथात्रिकं पठति ॥ १०॥
in Education internation
For Personel Private Use Only
www.jainelibrary.org