________________
योग
तृतीयः प्रकाश:।
शास्त्रम्
२४८॥
इस सामाइयउस्सग्गसुचमुच्चरिय काउस्सग्गठिो । चिंतइ उज्जोयदुर्ग चरित्तइयारसुद्धिकए ॥११॥ विहिणा पारिय सम्मत्तसुद्धिहउं च पढइ उजोधे । तह सव्वलोअपरहंतचेयाराहणोसग्गं ॥ १२ ॥ काउं उज्जोअगरं चिंतिय पारेइ सुद्धसम्मत्तो । पुक्खरवरदीवड्ढे कड्ढइ सुअसोहणनिमित्तं ॥ १३ ॥ पुण पणवीसोस्सासं उस्सग्गं कुणइ पारए विहिणा। तो सयलकुसलकिरियाफलाण सिद्धाण पढइ थयं ॥१४॥ अह सुअसमिद्धिहउं सुअदेवीए करेइ उस्सग्गं । चिंतेइ नमोकारं सुणइ वदेह व्व तीइ थुई ॥ १५ ॥ एवं खेत्तसुरीए उस्सग्गं कुणइ सुणइ देइ थुई । पढिऊण पंचमंगलमुवविसइ पमज संडासे ॥ १६ ॥ पुन्नविहिणेव पेहिय पुत्तिं दाऊण वंदणं गुरुणो । इच्छामो अणुसढि ति भणिय जाणूहिंतो ठाइ ॥ १७॥
(१) इति सामायिकोत्सर्गसूत्रमुच्चार्य कायोत्सर्गस्थितः । चिन्तयत्युयोतद्विकं चारित्रातिचारशुद्धिकृते ॥ ११ ॥ विधिना पारयित्वा सभ्यक्त्वशुद्धिहेतोश्च पठेदुद्द्योतम् । तथा सर्वलोकार्हचैत्याराधनोत्सर्गम् ॥ १२॥ कृत्वोद्योतकरं चिन्तयित्वा पारयति शुद्धसम्यक्त्वः । पुष्करवरद्वीपार्ध पठति श्रुतशोधननिमित्तम् । १३ ॥ पुनः पञ्चविंशत्युच्छ्वासमुत्सर्ग करोति पारयति विधिना । तत: सकलकुशलक्रियाफलानां (लेभ्यः) सिद्धानां पठेत् स्तवम् ॥१४॥ अथ श्रुतसमृद्धिहेतोः श्रुतदेव्याः कुर्यादुत्सर्गम् । चिन्तयेद नमस्कारं शृणुयाद् वदेदू वा तस्याः स्तुतिम् ॥ १५ ॥ एवं क्षेत्रसुर्या उत्सर्ग कुर्यात् श्टणुयाद् दद्यात् स्तुतिम् । पठित्वा पञ्चमङ्गलमुपविशेत् प्रमृज्य संदंशम् ॥ १६ ॥ पूर्वविधिनैव प्रेक्ष्य वस्त्रिकां दत्त्वा वन्दनं गुरोः । इच्छामोऽनुशास्तिमिति भणित्वा जानुभ्यां तिष्ठेत् ॥ १७ ॥
२४८॥
Jan Education inY
For Personal & Private Use Only
Howww.jainelibrary.org