SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ तीय: प्रकाशः। योग- Lil स्वदोषप्रतिपत्तिमूचकं वा प्रतिक्रमणमिति पारिभाषिकं वाक्यं प्रयच्छामीति शेषः, अथवा, तस्येति विभक्तिपरि- शास्त्रम् | णामात् तदप्रीतिकं विनयपरिहीनं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्तते मे मम तथा दुष्कृतं पापमिति स्व दोषप्रतिपत्तिरूपमपराधक्षमण मिति । वन्दनपूर्वके चालोचनक्षमणे भवत इति कृत्वा वन्दनकानन्तरं ते व्याख्याते, H! २४६॥ अन्यथा प्रतिक्रमणे तयोरवसरः; वन्दनकस्य च फलं कर्मनिर्जरा, यदाहु: 'वंदणएणं भंते ! जीवे किं अजिणइ ? । गोप्रमा! अट्ठ कम्मपयडीओ निविडबंधणबद्धाश्रो सिढिलबंधणबद्धाओ करेइ, चिरकालठिइआओ अप्पकालठिइआओ करेइ, तिवाणुभावाओ मंदाणुभावाओ करेइ, बहुपए सग्गामो अप्पपएसग्गामो करेइ, प्रणाइयं च णं अणवदग्गं संसारकंतारं नो परिअट्टइ । तथा,* 'वंदणएणं भंते ! जीवे किं अजिणइ ? । गोत्रमा ! वंदणएणं नीयागोत्तकम्म खवेइ उच्चागोत्तं निबंधइ, | सोहग्गं च णं अप्पडिहयं आणाफलं निम्वत्तेइ । तथा, (१) वन्दनकेन भगवन् ! जीवः किमर्जयति ? । गौतम ! अष्ट कर्मप्रकृतीनिबिडबन्धनबद्धाः शिथिलबन्धनबद्धाः करोति, चिरकालस्थितिका अल्पकालस्थितिकाः करोति, तीव्रानुभावा मन्दानुभावाः करोति, बहुप्रदेशिका अल्पप्रदेशिकाः करोति, अनादिकं चानन्तं संसारकान्तारं नो पर्यटति । (२) वन्दनकेन भगवन् ! जीवः किमर्जयति ? । गौतम ! वन्दनकेन नीचगोत्रकर्म क्षपयति, उच्चगोत्रं निबध्नाति, सौभाग्यं चाप्रतिहतमाज्ञाफलं निवर्तयति । २४६॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy