________________
Jain Education Internation
*10****-1034089***++***0+-**
मिच्छामि दुक्कडं ।
व्याख्या—जं किंचि यत् किञ्चित् सामान्यतो निरवशेषं वा 'अपत्तियं' श्रार्षत्वादप्रीतिकमप्रीतिमात्रम्, 'परपत्ति' प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहेतुकम् उपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यम्, युष्मद्विषये मम जातं युष्माभिर्वा मम जनितमिति वाक्यशेषः, तस्स मिच्छा मि इत्युत्तरेण संबन्धः तथा, 'भत्ते' भक्ते भोजनविषये, 'पाणे' पानविषये, 'विणए' विनयेऽभ्युत्थानादिरूपे, 'वेद्यावच्चे' वैयावृत्ये वैयावृत्ये वा औषधपथ्यादिनावष्टम्भरूपे 'आलावे' आलापे सकृञ्जन्परूपे, 'संलावे' संलापे मिथःकथारूपे, 'उच्चासये गुरोरासनादुच्चैरासने, 'समास' गुर्वासनेन तुल्ये श्रासने, 'अंतरभासाए' अन्तर्भाषायां गुरोर्भाषमाणस्य विचालभाषण रूपायाम् ; 'उवरिभासाए' उपरि भाषायां गुरोर्भाषणानन्तरमेव विशेषभाषणरूपायाम् ; एषु भक्तादिषु 'जं किंचि' यत् किञ्चित् समस्तं सामान्यतो वा, 'मज्झ' मम, 'विणयपरिहीणं' विनयपरिहीनं शिक्षावियुक्तं 'संजातम्' इति शेषः । विनयपरिहीनस्यैव द्वैविध्यमाह-- 'सुडुमं वा बायरं वा' सूक्ष्ममन्पप्रायश्चित्तविशोध्यम्, बादरं बृहत्प्रायश्चित्तविशोध्यम्; वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयत्वतुल्यतोद्भावनार्थौ, ' तुब्भे जाणहेतिं ' यूयं जानीथ, सकलभाववेदकत्वात् अहं न 'याणामि ' अहं पुनर्न जानामि, मूढत्वात्, तथा 'यूयं न जानीथ, प्रच्छन्नकृतत्वादिना श्रहं जानामि, स्वयं कृतत्वात् तथा यूयं न जानीथ, परेण कृतत्वादिना, अहं न जानामि, विस्मरणादिना; तथा, यूयमपि जानीथ, अहमपि जानामि, द्वयोः प्रत्यक्षत्वात् ' एतदपि द्रष्टव्यम्; ' तस्स ' तस्य षष्ठीसप्तम्योरभेदात् तस्मिन्नप्रीतिकविषये विनयपरिहीणविषये च ' मिच्छा मि दुक्कडं ' मिथ्या में दुष्कृतमिति स्वदुश्चरितानुपातसूचकं
For Personal & Private Use Only:
-*-+-*0<--~*@*******@**** *→→
www.jainelibrary.org