________________
योगशास्त्रम्
तृतीयः
प्रकाशः।
॥२४५॥
दश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह; अस्यातिचारस्य किमित्याह-'इच्छाकारेण संदिसहेति.' आत्मीयच्छया मम प्रतिक्रमणज्ञां प्रयच्छत , इत्युक्त्वा तूष्णीको गुरुमुखं प्रेक्षमाण आस्ते । ततो गुरुराह-'पडिकमह' प्रतिकामत (क्राम)। ततः शिष्यः प्राह-'इच्छं' इच्छाम्येतद् भगवद्वचः, 'तस्स' तस्य देवसिकातिचारस्य 'मिच्छामि दुक्कड' आत्मीयं दुष्कृतं मिथ्येति जुगुप्स इत्यर्थः । तथा, द्वितीयच्छन्दनकावग्रहान्तःस्थित एव विनेयोऽर्धावनतकायः स्वापराधक्षामणां चिकीर्षगुरुं प्रतीदमाह-'इच्छाकारेण संदिसह' इति, इच्छाकारेण स्वकीयाभिलाषेण न पुनर्बलाभियोगादिना संदिशत आज्ञा प्रयच्छत यूयम् । आज्ञादानस्यैव विषयमुपदर्शयनिदमाह-'अन्भुट्टिओ अम्हि अम्भितरदेवसिअं खामेमि' अभ्युत्थितोऽस्मि प्रारम्धोस्मि अहम् , अनेनाभिलाषमात्रस्य व्यपोहेन क्षमणाक्रियायाः प्रारम्भमाह-'अम्भितरदेवसिअं' इति दिवसाभ्यन्तरसंभवम् अतीचारम्' इति गम्यते, क्षमयामि मर्षयामि, इत्येका वाचना । अन्ये वेवं पठन्ति-'इच्छामि खमासमणो अन्भुद्वियो अम्हि अम्भितरदेवसि खामेउं' इति, इच्छामि अभिलषामि क्षमयितुम् इति योगः, हे क्षमाश्रमण ! न केवलमिच्छामि, किन्तु 'अन्भुहिओ अम्हि' इत्यादि पूर्ववदेव । एवं खाभिप्रायं प्रकाश्य तूष्णीमास्ते यावद् गुरुराह–'खामेह' इति क्षमयखेत्यर्थः। ततः स गुरुवचनं बहु मन्यमान आह-' इच्छं खामेमि' इति, इच्छं इच्छामि भगवदाज्ञाम् , खामेमि क्षमयामि च स्वापराधम् । अनेन क्षमणक्रियायाः प्रारम्भमाह । ततो विधिवत् पञ्चभिरङ्गैः स्पृष्टधरणीतलो मुखवत्रिकया स्थगितवदनदेश इदमाह-'जं किंचि अपत्तियं परपचिनं भत्ते पाणे विणए वेयावच्चे पालावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा पायरं वा तुम्भे जाणह अहं न याणामि तस्स
५२४५॥ i
Bain Education in
For Personal & Private Use Only
www.jainelibrary.org