________________
चारः, 'सामाइए' सामायिकविषये, सामायिकग्रहणात् सम्यक्त्वसामायिकदेशविरतिसामायिकयोग्रहणम् । तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः । देशविरतिसामायिकातिचारं तु भेदेनाह-'तिण्हं गुत्तीणं' तिमृणां गुप्तीनां ' यत् खण्डितम् ' इत्यादिना सर्वत्र योगः, मनोवाक्कायगोपनात्मिकास्तिस्रो गुप्तयो न्याख्याताः, तासां चाश्रद्धानविपरीतप्ररूपणाभ्यां खण्डना विराधना च, चतुर्णा क्रोधमानमायालोभलक्षणानां कषायाणां प्रतिषिद्धानां करणेनाश्रद्धानविपरीतप्ररूपणाभ्यां च; पञ्चानामणुव्रतानां त्रयाणां गुणव्रतानां चतुर्णा शिक्षावतानामुक्तस्वरूपाणाम् , अणुव्रतादिमीलनेन द्वादशविधस्य श्रावकधर्मस्य यत् खण्डितं देशतो भग्नम् , यद् विराधितं सुतरां भग्नं, न पुनरेकान्ततोऽभावमापादितम् , ' तस्स मिच्छा मि दुक्कडं ' तस्य दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य, तथा
गुप्तीनां, कषायाणां द्वादशविधश्रावकधर्मस्य च यत् खण्डनं विराधनं चातिचाररूपं तस्य मिथ्येति प्रतिक्रमामि | दुष्कृतमेतदकर्तव्यमिदं ममेत्यर्थः।
अत्रान्तरे विनेयः पुनरप्यर्धावनतकायः प्रवर्धमानसंवेगो मायामदविप्रमुक्त आत्मनः सर्वातिचारविशुद्ध्यर्थ व सूत्रमिदं पठति-' सम्बस्स वि देवसिय दुचिंतिय दुभासिय दुच्चिहिय इच्छाकारेण संदिसह ।' सर्वाण्यपि प्र लुप्तषष्ठीकानि पदानि । ततोऽयमर्थः-सर्वस्यापि देवसिकस्याणुव्रतादिविषये प्रतिषिद्धाचरणादिना जातस्याति|| चारस्येति गम्यते पुनः कीदृशस्य ? दुश्चिन्तितस्य दुष्टमातरौद्रध्यानतया चिन्तितं यत्र स तथा तस्य दुश्चिन्तितो
द्भवस्येत्यर्थः; अनेन मानसमतीचारमाह; दुष्टं सावधवाग्रपं भाषितं यत्र तत् तथा तस्य दुर्भाषितोत्पन्नस्येत्यर्थः, अनेन वाचिकं सूचयति; दुष्ट प्रतिषिद्धं धावनवन्गनादिकायक्रियारूपं चेष्टितं यत्र तत् तथा तस्य
en Education Internet
For Personal Private Use Only