SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ चारः, 'सामाइए' सामायिकविषये, सामायिकग्रहणात् सम्यक्त्वसामायिकदेशविरतिसामायिकयोग्रहणम् । तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः । देशविरतिसामायिकातिचारं तु भेदेनाह-'तिण्हं गुत्तीणं' तिमृणां गुप्तीनां ' यत् खण्डितम् ' इत्यादिना सर्वत्र योगः, मनोवाक्कायगोपनात्मिकास्तिस्रो गुप्तयो न्याख्याताः, तासां चाश्रद्धानविपरीतप्ररूपणाभ्यां खण्डना विराधना च, चतुर्णा क्रोधमानमायालोभलक्षणानां कषायाणां प्रतिषिद्धानां करणेनाश्रद्धानविपरीतप्ररूपणाभ्यां च; पञ्चानामणुव्रतानां त्रयाणां गुणव्रतानां चतुर्णा शिक्षावतानामुक्तस्वरूपाणाम् , अणुव्रतादिमीलनेन द्वादशविधस्य श्रावकधर्मस्य यत् खण्डितं देशतो भग्नम् , यद् विराधितं सुतरां भग्नं, न पुनरेकान्ततोऽभावमापादितम् , ' तस्स मिच्छा मि दुक्कडं ' तस्य दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य, तथा गुप्तीनां, कषायाणां द्वादशविधश्रावकधर्मस्य च यत् खण्डनं विराधनं चातिचाररूपं तस्य मिथ्येति प्रतिक्रमामि | दुष्कृतमेतदकर्तव्यमिदं ममेत्यर्थः। अत्रान्तरे विनेयः पुनरप्यर्धावनतकायः प्रवर्धमानसंवेगो मायामदविप्रमुक्त आत्मनः सर्वातिचारविशुद्ध्यर्थ व सूत्रमिदं पठति-' सम्बस्स वि देवसिय दुचिंतिय दुभासिय दुच्चिहिय इच्छाकारेण संदिसह ।' सर्वाण्यपि प्र लुप्तषष्ठीकानि पदानि । ततोऽयमर्थः-सर्वस्यापि देवसिकस्याणुव्रतादिविषये प्रतिषिद्धाचरणादिना जातस्याति|| चारस्येति गम्यते पुनः कीदृशस्य ? दुश्चिन्तितस्य दुष्टमातरौद्रध्यानतया चिन्तितं यत्र स तथा तस्य दुश्चिन्तितो द्भवस्येत्यर्थः; अनेन मानसमतीचारमाह; दुष्टं सावधवाग्रपं भाषितं यत्र तत् तथा तस्य दुर्भाषितोत्पन्नस्येत्यर्थः, अनेन वाचिकं सूचयति; दुष्ट प्रतिषिद्धं धावनवन्गनादिकायक्रियारूपं चेष्टितं यत्र तत् तथा तस्य en Education Internet For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy