________________
न्दनमदायि, इत्याशातना अपि यत्यनुसारेण यथासंभवं श्रावकस्य वाच्याः। एवं वन्दनकं दवाऽवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किश्चिदवनतकायो गुरुं प्रतीदमाह- इच्छाकारेण संदिसह देवसियं आलोएमि' इति । इच्छाकारेण निजेच्छया, संदिशत आज्ञां ददत, दैवसिकं दिवसभवम् 'प्रतीचारम्' इति गम्यम् : एवं रात्रिकपाक्षिकादिकमपि द्रष्टव्यम्, आलोचयामि मर्यादया सामस्त्येन वा प्रकाशयामि । इह च देवसिकादीनामयं कालनियम:-यथा दैवसिकं मध्याहादारभ्य निशीथं यावद् भवति, रात्रिकं निशीथादारभ्य मध्याहं यावद् भवति, पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते भवन्ति । अत्रान्तरे 'आलोअह' इति गुरुवचनमाकर्ण्य एतदेव शिष्यः समर्थयत्राह-' इच्छं आलोएमि' इच्छाम्यभ्युपगच्छामि गुरुवचः आलोचयामि पूर्वमभ्युपगतमर्थ क्रियया प्रकाशयामीति । इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारणाह-'जो मे देवसिमो भइआरो को काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छियव्वो असावगपाउग्गो नाणे दंसणे चरित्ताचरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणां पंचण्हमणुव्वयाणं तिण्हं गुणम्बयाणं चउण्हं सिक्खावयाणं बारसविहस्स सावगधम्मस्स जं खंडिअं जं विराहिअं तस्स मिच्छा मि दुक्कडं'।
व्याख्या-यो मया दिवसे भवो दैवसिकोऽतिचारोऽतिक्रमः कृतो निर्वर्तितः, स पुनरतिचार उपाधिभेदेना- | नेकधा भवति, अत एवाह-'काइओ' कायः प्रयोजनं प्रयोजकोऽस्यातिचारस्येति कायिकः, एवं वाइओ वाक् प्रयोजनमस्य वाचिकः, एवं मनः प्रयोजनमस्येति मानसिकः, 'उस्सुत्तो' सूत्रादुत्क्रान्त उत्सूत्रः सूत्रमतिक्रम्य कृत
in Education intern
For Personal & Private Use Only
www.jainelibrary.org