________________
योग
शास्त्रम्
॥ २४३ ॥
*10-08-103
Jain Education International
पुरच पक्खासन्ने गमणं ठाणं निसीचणं ति नव । सेहे पुव्वं श्रइ (य) मह आलवर तह य आलो ॥ १ ॥ असणाइअमालोइअ पडिदंसह देई उवनिमंते । सेहस्स तहाहारइ लुद्धो निदाइ गुरुपुरो ॥ २ ॥ रात्र गुरुस्स वय तुसिणी सुगिरो वि से सकाले वि । तत्थ गश्रो वा पडिसुखेइ बेइ किंति व तुमं ति गुरुं ॥ ३ ॥ तजाए पsिहणइ बेइ बहु तह कहंतरे वयइ । एवमिमं ति न सरसि नो सुमणे भिंदई परिसं ॥ ४ ॥ छिंदs कहं तहाणुट्टियाइ परिसाइ कहइ सविसेसं । गुरुपुरओ विनिसीयइ ठाइ समुच्चासये सेहो ॥ ५ ॥ संघट्टइ पाएणं सेजासंथारयं गुरुस्स तहा । तत्थेव ठाइ निसियह सुइ अवसेहोत्ति तेत्तीसं ॥ ६ ॥
इह यद्यपि यतिरेव वन्दनककर्तोक्तो न श्रावकः, तथापि यतेः कर्तुर्भणनात् श्रावकोऽपि कर्त्ता विज्ञेयः, प्रायेण यतिक्रियानुसारेणैव श्रावकक्रियाप्रवृत्तेः; भूयते च कृष्णवासुदेवेनाष्टादशानां यतिसहस्राणां द्वादशावर्तव - (१) पुरतः पक्षासन्ने गमनं स्थानं निषीदनमिति नव । शैक्षे पूर्वमाचमति आलपति तथा चालोचयति ।। १ । अशनादिकमालोच्य प्रतिदर्शयति ददात्युपनिमन्त्रयति । शैक्षस्य तथाहरति लुब्धः स्निग्धादि गुरुपुरतः ॥ २ ॥
रात्रौ गुरोर्वदतस्तूष्णीं श्रोताऽपि शेषकालेऽपि । तत्र गतो वा प्रतिशृणोति ब्रवीति किमिति वा त्वमपि (मिति ) गुरुम् ॥३॥ तज्जातेन प्रतिहन्ति ब्रवीति बहु तथा कथान्तरे वदति । एवमिदमिति न स्मरसि नो सौमनस्यं भिनत्ति पर्षदम् ॥४॥ . छिनत्ति कथां तथानुत्थितायां परिष ( पर्ष) दि कथयति सविशेषम् । गुरुपुरतो विनिषीदति तिष्ठति समोच्चासने शैक्षः ॥५॥ संघट्टयति पादेन शय्यासंस्तारकं गुरोस्तथा । तत्रैव तिष्ठति निषीदति शेतेऽपशैक्ष इति त्रयस्त्रिंशत् ॥ ६॥
For Personal & Private Use Only
+++*18+90+
+--08-03+0
तृतीय :
प्रकाश: ।
२४३ ॥
www.jainelibrary.org