________________
योगशास्त्रम्
तृतीयः प्रकाशः।
॥२४२।
एवमहाजाएगं तिगुत्तिसहिअंच हुंति चत्तारि । सेसेसुं खित्तेसुं पणवीसावस्सया हुंति ॥ ३०॥ 'तित्तीसत्रयराए' इत्युक्तमिति, त्रयस्त्रिंशदाशातना विवेच्यन्ते-गुरोः पुरतो गमनं शिष्यस्य निष्कारणं विनयभङ्गहेतुत्वादाशातना, मार्गदर्शनादिकारणे तु न दोषः, गुरोः पार्थाभ्यामपि गमनम्, पृष्ठतोऽप्यासनगमनम्, निश्वासक्षुतश्लेष्मपातादिदोषप्रसङ्गात् । ततश्च यावता भूभागेन गच्छत आशातना न भवति तावता गन्तव्यम् ।।१।२।३ । एवं पुरतः, पाश्वेता, पृष्ठतश्च स्थानम् । ४।५।६। तथा पुरतः पार्श्वतः पृष्ठतो वा निषदनम् ।७।८।६। प्राचार्येण सहोच्चारभूमि गतस्याचार्यात् प्रथममेवाचमनम् । १० । गुरोरालापनीयस्य कस्य
चिच्छिष्येण प्रथममालपनम् । ११ । शिप्यस्याचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात् प्रथममेव गमना21 गमनालोचनम् ।१२। भिक्षामानीय शिष्येण गुरोः पूर्व शैक्षस्य कस्यचित् पुरत मालोच्य पश्चाद् गुरोरालोचनम् । १३ । भिक्षामानीय प्रथमं शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनम् । १४ । भिक्षामानीय गुरुमनापृच्छ्य शैक्षाणां यथारुचि प्रभूतभैक्ष्यदानम् । १५ । भिक्षामानीय शैवं कश्चन निमन्त्र्य पश्चाद् गुरोरुपनिमन्त्रणम् । १६ । शिष्येण भिक्षामानीयाचार्याय यत् किञ्चिद् दत्वा स्निग्धमधुरमनोज्ञाहारशाकादीनां वर्णगन्धरसस्पर्शवतां द्रव्याणां स्वयमुपभोगः । १७ । रात्रौ 'आर्याः ! कः स्वपिति जागर्ति वा ?' इति गुरोः पृच्छतोऽपि जाग्रताऽपि शिष्येणाप्रतिश्रवणम् । १८ । शेषकालेऽपि गुरौ व्याहरति यत्र तत्र स्थितेन शयितेन वा शिष्येण | प्रतिवचनदानम् । १६ । आहूतेनासनं शयनं वा क्त्वा संनिहितीभूय 'मस्तकेन वन्दे' इति वदता गुरुवचनं
(१) एवं यथानातैकं त्रिगुप्तिसहितं च भवन्ति चत्वारि । शेषेषु क्षेत्रेषु पञ्चविंशतिरावश्यका भवन्ति ।। ३० ॥
H॥२४२॥
Iain Education internal
For Personal & Private Use Only
Tdwww.jainelibrary.org