________________
तुम पि वढह ति य गुरुणा भणिम्मि सेसमावत्ता । दुमि वि का तुसिणी जा गुरुणा भणिअमेवं ति ॥२३॥ अह सीसो रयहरणे कयंजली भणइ सविणयं सिरसा। खामेमि खमासमणो ! देवसिआइबइक्कमणं ॥ २४ ॥ अहमवि खामेमि तुमे गुरुणाऽणुमाए खामणे सीसो। निक्खमइ उग्गहारो आवसियाए भणेऊण ॥ २५॥ श्रोणयदेहो अवराहखामणं सव्वमुच्चरेऊण । निंदियगरहिअवोसट्टसव्वदोसो पडिकंतो ॥ २६ ॥ खामित्ता विणएणं तिगुत्तो तेण पुणरवि तहेन । उग्गहजायणपविसण दुओणयं दो पवेसं च ॥ २७॥ पढमे छच्चावत्ता बीयपवेसम्मि हुंति छच्चेव । ते अ अहो इच्चाई असंकरेणं पउत्तव्वा ॥ २८ ॥ पढमपवेसे सिरनामणं दुहा बीए अतह चेव । तेणे वउसिरंतं भणियमिणं एगनिक्खमणं ॥ २६ ॥
(१) तवापि वर्तत इति च गुरुणा भणिते शेषावर्ती । द्वावपि कृत्वा तूष्णीं यावद् गुरुणा भणितमेवमिति ॥ २३ ॥
अथ शिष्यो रजोहरणे कृताञ्जलिर्भणति सविनयं शिरसा । क्षमयामि क्षमाश्रमण ! दैवसिकादिव्यतिक्रमणम् ।। २४ ॥ अहमपि क्षमयामि त्वां गुरुणाऽनुज्ञाते क्षमणे शिष्यः । निष्क्रामत्यवग्रहादावश्यक्या भणित्वा ॥ २५ ॥ अवनतदेहोऽपराधक्षमणं सर्वमुच्चार्य । निन्दितगर्हितव्युत्सृष्टसर्वदोषः प्रतिक्रान्तः ।। २६ ॥ क्षमयित्वा विनयेन त्रिगुप्तस्तेन पुनरपि तथैव । अवग्रहयाचनप्रवेशनहिकावनतं द्वयोः प्रवेशं च ।। २७ ।। प्रथमे षडावर्ता द्वितीयप्रवेशे भवन्ति षडेव । ते च अहो इत्यादयोऽसंकरेण प्रयोक्तव्याः ।। २८ ।। प्रथमप्रवेशे शिरोनामनं द्विधा द्वितीयके च तथैव । तेनैव व्युत्सृजाम्यन्तं भणितमिदमेकनिष्क्रमणम् ॥ २९ ॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org