SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ कायोऽधःकायः पादलक्षणस्तं प्रति कायेन निजदेहेन हस्तललाटलक्षणेन संस्पर्श आमर्शस्तं 'करोमि' इति गम्यते । एतदपि ममानुजानीध्वमित्यनेन योगः । आचार्यमननुज्ञाप्य हि संस्पर्शो न कार्यः । ततो वक्तिखमणिजो क्षमणीयः सोढव्यः, भे भवद्भिः, किलामो क्रमः संस्पर्श सति देहग्लानिरूपः । तथा अप्पकिलंताणं अल्पं स्तोकं क्लान्तं क्लमो येषां तेऽल्पकान्तास्तेषामल्पवेदनानामित्यर्थः, 'बहुसुभेण ' बहु च तच्छुभं च बहुशुभं तेन बहुसुखेनेत्यर्थः, 'भे ' भवताम् . 'दिवसो वइकतो' दिवसो व्यतिक्रान्तः । अत्र दिवसग्रहणं रात्रिपक्षादीनामुपलक्षणं द्रष्टव्यम् । एवं योजितकरसंपुटं गुरोः प्रतिवचनमीक्षमाणं शिष्यं प्रत्याह गुरुः–' तह त्ति' II तथेति प्रतिश्रवणे, अत्र तथाकारः यथा भवान् ब्रवीति तथेत्यर्थः । एवं तावदाचार्यशरीरवार्ता पृष्टा । अथ तपो- नियमविषयां वार्ता पृच्छन्नाह-जत्ता मे, 'ज' इत्यनुदात्तस्वरेणोच्चारयन् रजोहरणं कराभ्यां स्पृष्ट्वा रजोहरणH ललाटयोरन्तराले 'त्ता' इति स्वरितेन स्वरेणोच्चार्य, उदात्तस्वरेण 'मे' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिललाटं स्पृशति, यात्रा संयमतपोनियमादिलक्षणा क्षायिकक्षायोपशमिकौपशमिकभावलक्षणा वा 'मे' भवताम् ' उत्स- 11 पति' इति गम्यते । अत्रान्तरे गरोः प्रतिवचनम 'तुभं पि वट्टा' मम तावदुत्सर्पति, भवतोऽप्युत्सर्पति । | अधुना नियन्त्रणीयपदार्थविषया वातो पृच्छन पुनरप्याह विनेयः- जवणिजं च भे, 'ज' इत्यनुदात्तस्व रेण रजोहरणं स्पृष्ट्वा 'व' इति स्वरितस्वरेण रजोहरणललाटयोरन्तराले उच्चार्य णिशब्दमुदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृशति, न पुनः प्रतिवचनं प्रतीक्षते, अर्धसमाप्तत्वात् प्रश्नस्य ततो 'जं' इत्यनुदात्तस्वरेणोच्चार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरणललाटान्तराले 'च' इति स्वरितस्वरेणोच्चार्य 'भे' इत्युदात्तस्वरेणो in Education internet For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy