________________
कायोऽधःकायः पादलक्षणस्तं प्रति कायेन निजदेहेन हस्तललाटलक्षणेन संस्पर्श आमर्शस्तं 'करोमि' इति गम्यते । एतदपि ममानुजानीध्वमित्यनेन योगः । आचार्यमननुज्ञाप्य हि संस्पर्शो न कार्यः । ततो वक्तिखमणिजो क्षमणीयः सोढव्यः, भे भवद्भिः, किलामो क्रमः संस्पर्श सति देहग्लानिरूपः । तथा अप्पकिलंताणं अल्पं स्तोकं क्लान्तं क्लमो येषां तेऽल्पकान्तास्तेषामल्पवेदनानामित्यर्थः, 'बहुसुभेण ' बहु च तच्छुभं च बहुशुभं तेन बहुसुखेनेत्यर्थः, 'भे ' भवताम् . 'दिवसो वइकतो' दिवसो व्यतिक्रान्तः । अत्र दिवसग्रहणं रात्रिपक्षादीनामुपलक्षणं द्रष्टव्यम् । एवं योजितकरसंपुटं गुरोः प्रतिवचनमीक्षमाणं शिष्यं प्रत्याह गुरुः–' तह त्ति' II
तथेति प्रतिश्रवणे, अत्र तथाकारः यथा भवान् ब्रवीति तथेत्यर्थः । एवं तावदाचार्यशरीरवार्ता पृष्टा । अथ तपो- नियमविषयां वार्ता पृच्छन्नाह-जत्ता मे, 'ज' इत्यनुदात्तस्वरेणोच्चारयन् रजोहरणं कराभ्यां स्पृष्ट्वा रजोहरणH ललाटयोरन्तराले 'त्ता' इति स्वरितेन स्वरेणोच्चार्य, उदात्तस्वरेण 'मे' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिललाटं स्पृशति, यात्रा संयमतपोनियमादिलक्षणा क्षायिकक्षायोपशमिकौपशमिकभावलक्षणा वा 'मे' भवताम् ' उत्स- 11
पति' इति गम्यते । अत्रान्तरे गरोः प्रतिवचनम 'तुभं पि वट्टा' मम तावदुत्सर्पति, भवतोऽप्युत्सर्पति । | अधुना नियन्त्रणीयपदार्थविषया वातो पृच्छन पुनरप्याह विनेयः- जवणिजं च भे, 'ज' इत्यनुदात्तस्व
रेण रजोहरणं स्पृष्ट्वा 'व' इति स्वरितस्वरेण रजोहरणललाटयोरन्तराले उच्चार्य णिशब्दमुदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृशति, न पुनः प्रतिवचनं प्रतीक्षते, अर्धसमाप्तत्वात् प्रश्नस्य ततो 'जं' इत्यनुदात्तस्वरेणोच्चार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरणललाटान्तराले 'च' इति स्वरितस्वरेणोच्चार्य 'भे' इत्युदात्तस्वरेणो
in Education internet
For Personal Private Use Only
www.jainelibrary.org