________________
योग
शास्त्रम्
॥२३8 ।।
चारयन कराभ्यां ललाटं स्पृष्टा प्रतिवचनं शुश्रूषमाणस्तथैवास्ते; 'जवणिजं च' यापनीयामिन्द्रियनोडन्द्रियो
तृतीयः पशमादिना प्रकारेणाबाधितं च 'मे' भवतां 'शरीरम्' इति गम्यम् । एवं परया भक्त्या पृच्छता विनयेन
प्रकाशः। विनयः कृतो भवति । अत्रान्तरे गुरुराह-एवं आम यापनीयं च मे इत्यर्थः । इदानीमपराधक्षामणां कुर्वन् रजो-I7 हरणोपरिन्यस्तहस्तमस्तको विनेय इदमाह-'खामेमि खमासमणो! देवसियं वइक्कम' क्षमयामि क्षमाश्रमण ! दिवसे भवो दैवसिकस्तं व्यतिक्रममवश्यकरणीययोगविराधनारूपमपराधम् । अत्रान्तरे च गुरुर्वदति- अहमवि खामेमि' अहमपि क्षमयामि दैवसिकं खं व्यतिक्रमं प्रमादोद्भवम् । ततो विनेयः प्रणमन् क्षमयित्वा आवसिआए' इत्यादि ‘जो मे अइसारो को' इत्यन्तं स्वकीयातिचारनिवेदनपरमालोचनाहप्रायश्चित्तसूचक सूत्र 'तस्म खमासमणो पडिकमामि' इत्यादिकं च प्रतिक्रमणार्हप्रायश्चित्ताभिधायकं पुनरकरणेनाभ्युत्थित आत्मानं शोधयिष्यामीति बुद्ध्याऽवग्रहाद् निःसृत्य पठति-अवश्यं कर्तव्येषु चरणकरणेषु भवा क्रिया आवश्यकी तया आसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्मात् प्रतिक्रमामि निवर्ते। इत्थं सामान्येनाभिधाय विशेषेणाभिधत्तेक्षमाश्रमणानां सबन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातना खण्डना आशातना तया, किंविशिष्टया ? त्रयस्त्रिंशदन्यतरया त्रयस्त्रिंशत्संख्यानामाशातनानामन्यतरया कयाचित् , उपलक्षणत्वाद् द्वाभ्यां तिसृभिरपि, यतो दिवसमध्ये सर्वा अपि संभवन्ति, ताश्च वक्ष्यन्ते, यत् किञ्चित् कदालम्बनमाश्रित्य मिथ्यया मिथ्यायुक्तेन कृतयेत्यर्थः मिथ्याभावोऽत्रास्तीत्यभ्रादित्वाद(दा)कारे मिथ्या, एवं क्रोधयेत्यादावपि; मनसा दुष्कृता मनोदुष्कृता तया प्रद्वेषनिमित्तयेत्यर्थः, वागदुष्कृतया असभ्यपरुषादिवचननिमित्तया, कायदुष्कृतया आसन-गमन-स्थानादिनिमित्तया, क्रोधया 8
"
Jain Educatich interNI
For Personal & Private Use Only
www.jainelibrary.org