SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ योगशाखम् ॥ २३७ ॥ Jain Education Intern शब्देनोच्चारयतो वन्दनम् । ३१ । चुडली उन्मुकं यथोन्मुकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनं, यद्वा यत्र दीर्घस्तं प्रसा वन्दे इति भणतो वन्दनम्, अथवा हस्तं भ्रमयित्वा सर्वान् वन्दे इति वदतो वन्दनम् | ३२ | वन्दनके च शिष्यस्य षडभिलापा भवन्ति, तद्यथा इच्छा अनुज्ञापना अव्यावाधं यात्रा यापना अपराधक्षामणा च यदाह - वा अव्वाबाहं च जत्त जवणा य । अवराहखामणा चिय छठाया हुंति वन्दणए ॥ १ ॥ गुरुवचनान्यपि षडेव यथा छन्देन अनुजानामि तथेति तुभ्यमपि वर्तते एवमहमपि क्षमयामीति । यदाहछंदेने अणुजाणामि तह त्ति तुब्भं पि वह एवं । श्रहमवि खामेमि तुमे आलावा वंदरिहस्त ॥ १ ॥ एते च द्वये अपि यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते । सूत्रं च- इच्छामि खमासमणो वंदिउं जावणिजाए निसीहियाए अनुजाह में मिउग्गहं निसीहि अहो कायं कायसंफ़ासं खमणिज्जो भे किलामो अप्प किलंताणं बहुसुभेण मे दिवसो वइकंतो जत्ता मे जवणिज्जं च मे खामेमि खमासमणो देवसिअं वइक्कमं आवसियाए पडिक्कमामि खमासमणाणं देवसियार असायलाए तित्तीसन्नय राए जं किंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए मायाए मायाए लोहाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइकमणाए आसायणाए जो मे अचारो को तस्स खमासमणो ! पडिक मामि ( १ ) इच्छा • चानुज्ञापना अव्याबाधं च यात्रा यापना च । अपराधक्षामणा चैव षट् स्थानानि भवन्ति वन्दनके ॥ १ ॥ ( २ ) छन्देनानुजानामि तथेति तवाऽपि वर्तते एवम् । अहमपि क्षमयामि तवालापाद् वन्दनार्हस्य ॥ १ ॥ For Personal & Private Use Only तृतीयः प्रकाशः । ॥ २३७ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy