________________
प्रणाढियं च थटुं च पविद्धं परिपिंडियं । टोलगइ अंकुसं चेव तहा कच्छभरिंगियं ॥१॥ मच्छोव्बत्तं मणसा य पउढें तह य वेइयाबई । भयसा चेव भयंतं मेत्ती गारवकारणा ॥२॥ तेणिभं पडणीअं चेव रुटुं तज्जियमेव य । सढं च हीलिअं चेव तहा विपलिउंचिनं ॥३॥ दिट्ठमदिटुं च तहा सिंगं च करमोश्रणं । आलिद्धमनालिद्धं ऊणं उत्तरचूलिअं ॥४॥ मृअं च ढड्ढरं चेव चुडलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं किइकम्मं पउंजए ।॥ ५॥
अनादृतं सम्भूमरहितं वन्दनम् । १ । स्तब्धं मदाष्टकवशीकृतस्य वन्दनम् । २। प्रविद्धं वन्दनं ददत एव पलायनम् । ३ । परिपिण्डितं प्रभूतानां युगपद्वन्दनम् , यद्वा कुरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याऽव्यक्तसूत्रोच्चारणपुरःसरं वन्दनम् । ४ । टोलगति तिड्डवदुत्प्लुत्योत्प्लुत्य विसंस्थुलं वन्दनम् । ५ । अङ्कुशमुपकरणे चोलपट्टकल्पादौ हस्ते वा अवज्ञया समाकृष्य अङ्कुशेन गजस्येवाचार्यस्योर्ध्वस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनकार्थमासन उपवेशनम् । न हि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य, यद्वा (१) अनादृतं च स्तब्धं च प्रविद्धं परिपिण्डितम् । टोलगति अङ्कुशं च तथा कच्छपरिङ्गितम् ॥ १॥
मत्स्योत्तं मनसा च प्रदुष्टं तथा च वेदिकाबद्धम् । भयादू चैव भजमा मैत्री गौरवकारणम् ॥ २॥ स्तैनिकं प्रत्यनीकं चैव रुष्टं तर्जितमेव च । शठं च हीलितं चैव तथा विपरिकुश्चितम् ॥३॥ दृष्टमदृष्टं च तथा शृङ्गं च करमोचनम् । आश्लिष्टमनाश्लिष्टमूनमुत्तरचूलित(क)म् ॥ ४ ॥ मूकं च ढड्ढरं चैव चुडलिश्चापश्चिमम् । द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म प्रयुञ्जीत ॥ ५॥
JanEducation intem
For Personal Private Use Only